Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE 'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApi tad gItaM zikSituM zakyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 সিংহসনস্যান্তিকে প্ৰাণিচতুষ্টযস্য প্ৰাচীনৱৰ্গস্য চান্তিকে ঽপি তে নৱীনমেকং গীতম্ অগাযন্ কিন্তু ধৰণীতঃ পৰিক্ৰীতান্ তান্ চতুশ্চৎৱাৰিংশত্যহস্ৰাধিকলক্ষলোকান্ ৱিনা নাপৰেণ কেনাপি তদ্ গীতং শিক্ষিতুং শক্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 সিংহসনস্যান্তিকে প্রাণিচতুষ্টযস্য প্রাচীনৱর্গস্য চান্তিকে ঽপি তে নৱীনমেকং গীতম্ অগাযন্ কিন্তু ধরণীতঃ পরিক্রীতান্ তান্ চতুশ্চৎৱারিংশত্যহস্রাধিকলক্ষলোকান্ ৱিনা নাপরেণ কেনাপি তদ্ গীতং শিক্ষিতুং শক্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 သိံဟသနသျာန္တိကေ ပြာဏိစတုၐ္ဋယသျ ပြာစီနဝရ္ဂသျ စာန္တိကေ 'ပိ တေ နဝီနမေကံ ဂီတမ် အဂါယန် ကိန္တု ဓရဏီတး ပရိကြီတာန် တာန် စတုၑ္စတွာရိံၑတျဟသြာဓိကလက္ၐလောကာန် ဝိနာ နာပရေဏ ကေနာပိ တဒ် ဂီတံ ၑိက္ၐိတုံ ၑကျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 સિંહસનસ્યાન્તિકે પ્રાણિચતુષ્ટયસ્ય પ્રાચીનવર્ગસ્ય ચાન્તિકે ઽપિ તે નવીનમેકં ગીતમ્ અગાયન્ કિન્તુ ધરણીતઃ પરિક્રીતાન્ તાન્ ચતુશ્ચત્વારિંશત્યહસ્રાધિકલક્ષલોકાન્ વિના નાપરેણ કેનાપિ તદ્ ગીતં શિક્ષિતું શક્યતે|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:3
17 Referencias Cruzadas  

yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamiva manyantE kinjca paritrANaM labhamAnESvasmAsu sA IzvarIyazaktisvarUpA|


prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti|


tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sa siyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasya nAma tatpituzca nAma likhitamAstE tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddham Asan|


IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


tataH paraM mudrAgkitalOkAnAM saMkhyA mayAzrAvi| isrAyElaH sarvvavaMzAीyAzcatuzcatvAriMzatsahasrAdhikalakSalOkA mudrayAgkitA abhavan,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos