Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparam anya EkO dUtO vEditO nirgataH sa vahnEradhipatiH sa uccaiHsvarENa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayA svaM tIkSNaM dAtraM prasAryya mEdinyA drAkSAgucchacchEdanaM kriyatAM yatastatphalAni pariNatAni|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰম্ অন্য একো দূতো ৱেদিতো নিৰ্গতঃ স ৱহ্নেৰধিপতিঃ স উচ্চৈঃস্ৱৰেণ তং তীক্ষ্ণদাত্ৰধাৰিণং সম্ভাষ্যাৱদৎ ৎৱযা স্ৱং তীক্ষ্ণং দাত্ৰং প্ৰসাৰ্য্য মেদিন্যা দ্ৰাক্ষাগুচ্ছচ্ছেদনং ক্ৰিযতাং যতস্তৎফলানি পৰিণতানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরম্ অন্য একো দূতো ৱেদিতো নির্গতঃ স ৱহ্নেরধিপতিঃ স উচ্চৈঃস্ৱরেণ তং তীক্ষ্ণদাত্রধারিণং সম্ভাষ্যাৱদৎ ৎৱযা স্ৱং তীক্ষ্ণং দাত্রং প্রসার্য্য মেদিন্যা দ্রাক্ষাগুচ্ছচ্ছেদনং ক্রিযতাং যতস্তৎফলানি পরিণতানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရမ် အနျ ဧကော ဒူတော ဝေဒိတော နိရ္ဂတး သ ဝဟ္နေရဓိပတိး သ ဥစ္စဲးသွရေဏ တံ တီက္ၐ္ဏဒါတြဓာရိဏံ သမ္ဘာၐျာဝဒတ် တွယာ သွံ တီက္ၐ္ဏံ ဒါတြံ ပြသာရျျ မေဒိနျာ ဒြာက္ၐာဂုစ္ဆစ္ဆေဒနံ ကြိယတာံ ယတသ္တတ္ဖလာနိ ပရိဏတာနိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અપરમ્ અન્ય એકો દૂતો વેદિતો નિર્ગતઃ સ વહ્નેરધિપતિઃ સ ઉચ્ચૈઃસ્વરેણ તં તીક્ષ્ણદાત્રધારિણં સમ્ભાષ્યાવદત્ ત્વયા સ્વં તીક્ષ્ણં દાત્રં પ્રસાર્ય્ય મેદિન્યા દ્રાક્ષાગુચ્છચ્છેદનં ક્રિયતાં યતસ્તત્ફલાનિ પરિણતાનિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:18
7 Referencias Cruzadas  

kintu phalESu pakkESu zasyacchEdanakAlaM jnjAtvA sa tatkSaNaM zasyAni chinatti, anEna tulyamIzvararAjyaM|


anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||


anantaraM caturthO dUtaH svakaMsE yadyad avidyata tat sarvvaM sUryyE 'srAvayat tasmai ca vahninA mAnavAn dagdhuM sAmarthyam adAyi|


tataH param anya EkO dUta AgataH sa svarNadhUpAdhAraM gRhItvA vEdimupAtiSThat sa ca yat siMhAsanasyAntikE sthitAyAH suvarNavEdyA upari sarvvESAM pavitralOkAnAM prArthanAsu dhUpAn yOjayEt tadarthaM pracuradhUpAstasmai dattAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos