Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं स्वर्गात् मया सह सम्भाषमाण एको रवो मयाश्रावि तेनोक्तं त्वं लिख, इदानीमारभ्य ये प्रभौ म्रियन्ते ते मृता धन्या इति; आत्मा भाषते सत्यं स्वश्रमेभ्यस्तै र्विरामः प्राप्तव्यः तेषां कर्म्माणि च तान् अनुगच्छन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং স্ৱৰ্গাৎ মযা সহ সম্ভাষমাণ একো ৰৱো মযাশ্ৰাৱি তেনোক্তং ৎৱং লিখ, ইদানীমাৰভ্য যে প্ৰভৌ ম্ৰিযন্তে তে মৃতা ধন্যা ইতি; আত্মা ভাষতে সত্যং স্ৱশ্ৰমেভ্যস্তৈ ৰ্ৱিৰামঃ প্ৰাপ্তৱ্যঃ তেষাং কৰ্ম্মাণি চ তান্ অনুগচ্ছন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং স্ৱর্গাৎ মযা সহ সম্ভাষমাণ একো রৱো মযাশ্রাৱি তেনোক্তং ৎৱং লিখ, ইদানীমারভ্য যে প্রভৌ ম্রিযন্তে তে মৃতা ধন্যা ইতি; আত্মা ভাষতে সত্যং স্ৱশ্রমেভ্যস্তৈ র্ৱিরামঃ প্রাপ্তৱ্যঃ তেষাং কর্ম্মাণি চ তান্ অনুগচ্ছন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ သွရ္ဂာတ် မယာ သဟ သမ္ဘာၐမာဏ ဧကော ရဝေါ မယာၑြာဝိ တေနောက္တံ တွံ လိခ, ဣဒါနီမာရဘျ ယေ ပြဘော် မြိယန္တေ တေ မၖတာ ဓနျာ ဣတိ; အာတ္မာ ဘာၐတေ သတျံ သွၑြမေဘျသ္တဲ ရွိရာမး ပြာပ္တဝျး တေၐာံ ကရ္မ္မာဏိ စ တာန် အနုဂစ္ဆန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અપરં સ્વર્ગાત્ મયા સહ સમ્ભાષમાણ એકો રવો મયાશ્રાવિ તેનોક્તં ત્વં લિખ, ઇદાનીમારભ્ય યે પ્રભૌ મ્રિયન્તે તે મૃતા ધન્યા ઇતિ; આત્મા ભાષતે સત્યં સ્વશ્રમેભ્યસ્તૈ ર્વિરામઃ પ્રાપ્તવ્યઃ તેષાં કર્મ્માણિ ચ તાન્ અનુગચ્છન્તિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:13
41 Referencias Cruzadas  

aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


atO vadAmi yUyamapyayathArthEna dhanEna mitrANi labhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlam AzrayaM dAsyanti|


kintu yadi vayaM prANAn dhArayAmastarhi prabhunimittaM dhArayAmaH, yadi ca prANAn tyajAmastarhyapi prabhunimittaM tyajAmaH, ataEva jIvanE maraNE vA vayaM prabhOrEvAsmahE|


aparaM khrISTAzritA yE mAnavA mahAnidrAM gatAstE'pi nAzaM gatAH|


idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


aparanjca zarIrAd dUrE pravastuM prabhOH sannidhau nivastunjcAkAgkSyamANA utsukA bhavAmaH|


yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|


yIzu rmRtavAn punaruthitavAMzcEti yadi vayaM vizvAsamastarhi yIzum AzritAn mahAnidrAprAptAn lOkAnapIzvarO'vazyaM tEna sArddham AnESyati|


yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiH zabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEna khrISTAzritA mRtalOkAH prathamam utthAsyAnti|


jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|


kESAnjcit mAnavAnAM pApAni vicArAt pUrvvaM kESAnjcit pazcAt prakAzantE|


tathaiva satkarmmANyapi prakAzantE tadanyathA sati pracchannAni sthAtuM na zaknuvanti|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


taiH sapta stanitai rvAkyE kathitE 'haM tat lEkhitum udyata AsaM kintu svargAd vAgiyaM mayA zrutA sapta stanitai ryad yad uktaM tat mudrayAgkaya mA likha|


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|


sa sucElakaH pavitralOkAnAM puNyAni| tataH sa mAm uktavAn tvamidaM likha mESazAvakasya vivAhabhOjyAya yE nimantritAstE dhanyA iti| punarapi mAm avadat, imAnIzvarasya satyAni vAkyAni|


iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|


ESA prathamOtthitiH| yaH kazcit prathamAyA utthitEraMzI sa dhanyaH pavitrazca| tESu dvitIyamRtyOH kO 'pyadhikArO nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tEna saha rAjatvaM kariSyanti ca|


aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


tatastESAm Ekaikasmai zubhraH paricchadO 'dAyi vAgiyanjcAkathyata yUyamalpakAlam arthatO yuSmAkaM yE sahAdAsA bhrAtarO yUyamiva ghAniSyantE tESAM saMkhyA yAvat sampUrNatAM na gacchati tAvad viramata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos