Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sa siyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasya nAma tatpituzca nAma likhitamAstE tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddham Asan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং নিৰীক্ষমাণেন মযা মেষশাৱকো দৃষ্টঃ স সিযোনপৰ্ৱ্ৱতস্যোপৰ্য্যতিষ্ঠৎ, অপৰং যেষাং ভালেষু তস্য নাম তৎপিতুশ্চ নাম লিখিতমাস্তে তাদৃশাশ্চতুশ্চৎৱাৰিংশৎসহস্ৰাধিকা লক্ষলোকাস্তেন সাৰ্দ্ধম্ আসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং নিরীক্ষমাণেন মযা মেষশাৱকো দৃষ্টঃ স সিযোনপর্ৱ্ৱতস্যোপর্য্যতিষ্ঠৎ, অপরং যেষাং ভালেষু তস্য নাম তৎপিতুশ্চ নাম লিখিতমাস্তে তাদৃশাশ্চতুশ্চৎৱারিংশৎসহস্রাধিকা লক্ষলোকাস্তেন সার্দ্ধম্ আসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ နိရီက္ၐမာဏေန မယာ မေၐၑာဝကော ဒၖၐ္ဋး သ သိယောနပရွွတသျောပရျျတိၐ္ဌတ်, အပရံ ယေၐာံ ဘာလေၐု တသျ နာမ တတ္ပိတုၑ္စ နာမ လိခိတမာသ္တေ တာဒၖၑာၑ္စတုၑ္စတွာရိံၑတ္သဟသြာဓိကာ လက္ၐလောကာသ္တေန သာရ္ဒ္ဓမ် အာသန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તતઃ પરં નિરીક્ષમાણેન મયા મેષશાવકો દૃષ્ટઃ સ સિયોનપર્વ્વતસ્યોપર્ય્યતિષ્ઠત્, અપરં યેષાં ભાલેષુ તસ્ય નામ તત્પિતુશ્ચ નામ લિખિતમાસ્તે તાદૃશાશ્ચતુશ્ચત્વારિંશત્સહસ્રાધિકા લક્ષલોકાસ્તેન સાર્દ્ધમ્ આસન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:1
30 Referencias Cruzadas  

aparaM yuSmabhyaM kathayAmi yaH kazcin mAnuSANAM sAkSAn mAM svIkarOti manuSyaputra IzvaradUtAnAM sAkSAt taM svIkariSyati|


likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE|


tadanantaraM nirIkSamANEna mayA zvEtavarNa EkO mEghO dRSTastanmEghArUPhO janO mAnavaputrAkRtirasti tasya zirasi suvarNakirITaM karE ca tIkSNaM dAtraM tiSThati|


siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE 'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApi tad gItaM zikSituM zakyatE|


tadanantaraM mayi nirIkSamANE sati svargE sAkSyAvAsasya mandirasya dvAraM muktaM|


tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|


yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|


tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAram EkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyO ravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaH paraM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|


tataH pANPuravarNa EkO 'zvO mayA dRSTaH, tadArOhiNO nAma mRtyuriti paralOkazca tam anucarati khaggEna durbhikSENa mahAmAryyA vanyapazubhizca lOkAnAM badhAya pRthivyAzcaturthAMzasyAdhipatyaM tasmA adAyi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos