Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 13:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAd yE taM kalagkamarthataH pazO rnAma tasya nAmnaH saMkhyAgkaM vA dhArayanti tAn vinA parENa kEnApi krayavikrayE karttuM na zakyEtE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्माद् ये तं कलङ्कमर्थतः पशो र्नाम तस्य नाम्नः संख्याङ्कं वा धारयन्ति तान् विना परेण केनापि क्रयविक्रये कर्त्तुं न शक्येते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাদ্ যে তং কলঙ্কমৰ্থতঃ পশো ৰ্নাম তস্য নাম্নঃ সংখ্যাঙ্কং ৱা ধাৰযন্তি তান্ ৱিনা পৰেণ কেনাপি ক্ৰযৱিক্ৰযে কৰ্ত্তুং ন শক্যেতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাদ্ যে তং কলঙ্কমর্থতঃ পশো র্নাম তস্য নাম্নঃ সংখ্যাঙ্কং ৱা ধারযন্তি তান্ ৱিনা পরেণ কেনাপি ক্রযৱিক্রযে কর্ত্তুং ন শক্যেতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာဒ် ယေ တံ ကလင်္ကမရ္ထတး ပၑော ရ္နာမ တသျ နာမ္နး သံချာင်္ကံ ဝါ ဓာရယန္တိ တာန် ဝိနာ ပရေဏ ကေနာပိ ကြယဝိကြယေ ကရ္တ္တုံ န ၑကျေတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તસ્માદ્ યે તં કલઙ્કમર્થતઃ પશો ર્નામ તસ્ય નામ્નઃ સંખ્યાઙ્કં વા ધારયન્તિ તાન્ વિના પરેણ કેનાપિ ક્રયવિક્રયે કર્ત્તું ન શક્યેતે|

Ver Capítulo Copiar




प्रकाशितवाक्य 13:17
11 Referencias Cruzadas  

itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|


aparaM kSudramahaddhanidaridramuktadAsAn sarvvAn dakSiNakarE bhAlE vA kalagkaM grAhayati|


atra jnjAnEna prakAzitavyaM| yO buddhiviziSTaH sa pazOH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA ca saMkhyA SaTSaSTyadhikaSaTzatAni|


tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE ca pazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vA gRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti|


tatpazcAd tRtIyO dUta upasthAyOccairavadat, yaH kazcita taM zazuM tasya pratimAnjca praNamati svabhAlE svakarE vA kalagkaM gRhlAti ca


vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,


tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|


anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|


tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|


yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|


Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos