प्रकाशितवाक्य 13:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script16 aparaM kSudramahaddhanidaridramuktadAsAn sarvvAn dakSiNakarE bhAlE vA kalagkaM grAhayati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari16 अपरं क्षुद्रमहद्धनिदरिद्रमुक्तदासान् सर्व्वान् दक्षिणकरे भाले वा कलङ्कं ग्राहयति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 অপৰং ক্ষুদ্ৰমহদ্ধনিদৰিদ্ৰমুক্তদাসান্ সৰ্ৱ্ৱান্ দক্ষিণকৰে ভালে ৱা কলঙ্কং গ্ৰাহযতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 অপরং ক্ষুদ্রমহদ্ধনিদরিদ্রমুক্তদাসান্ সর্ৱ্ৱান্ দক্ষিণকরে ভালে ৱা কলঙ্কং গ্রাহযতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 အပရံ က္ၐုဒြမဟဒ္ဓနိဒရိဒြမုက္တဒါသာန် သရွွာန် ဒက္ၐိဏကရေ ဘာလေ ဝါ ကလင်္ကံ ဂြာဟယတိ၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script16 અપરં ક્ષુદ્રમહદ્ધનિદરિદ્રમુક્તદાસાન્ સર્વ્વાન્ દક્ષિણકરે ભાલે વા કલઙ્કં ગ્રાહયતિ| Ver Capítulo |
anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|