प्रकाशितवाक्य 13:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 sa prathamapazOrantikE tasya sarvvaM parAkramaM vyavaharati vizESatO yasya prathamapazOrantikakSataM pratIkAraM gataM tasya pUjAM pRthivIM tannivAsinazca kArayati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 स प्रथमपशोरन्तिके तस्य सर्व्वं पराक्रमं व्यवहरति विशेषतो यस्य प्रथमपशोरन्तिकक्षतं प्रतीकारं गतं तस्य पूजां पृथिवीं तन्निवासिनश्च कारयति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 স প্ৰথমপশোৰন্তিকে তস্য সৰ্ৱ্ৱং পৰাক্ৰমং ৱ্যৱহৰতি ৱিশেষতো যস্য প্ৰথমপশোৰন্তিকক্ষতং প্ৰতীকাৰং গতং তস্য পূজাং পৃথিৱীং তন্নিৱাসিনশ্চ কাৰযতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 স প্রথমপশোরন্তিকে তস্য সর্ৱ্ৱং পরাক্রমং ৱ্যৱহরতি ৱিশেষতো যস্য প্রথমপশোরন্তিকক্ষতং প্রতীকারং গতং তস্য পূজাং পৃথিৱীং তন্নিৱাসিনশ্চ কারযতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 သ ပြထမပၑောရန္တိကေ တသျ သရွွံ ပရာကြမံ ဝျဝဟရတိ ဝိၑေၐတော ယသျ ပြထမပၑောရန္တိကက္ၐတံ ပြတီကာရံ ဂတံ တသျ ပူဇာံ ပၖထိဝီံ တန္နိဝါသိနၑ္စ ကာရယတိ၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script12 સ પ્રથમપશોરન્તિકે તસ્ય સર્વ્વં પરાક્રમં વ્યવહરતિ વિશેષતો યસ્ય પ્રથમપશોરન્તિકક્ષતં પ્રતીકારં ગતં તસ્ય પૂજાં પૃથિવીં તન્નિવાસિનશ્ચ કારયતિ| Ver Capítulo |
anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|