Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 12:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sA tu puMsantAnaM prasUtA sa Eva lauhamayarAjadaNPEna sarvvajAtIzcArayiSyati, kinjca tasyAH santAna Izvarasya samIpaM tadIyasiMhAsanasya ca sannidhim uddhRtaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 सा तु पुंसन्तानं प्रसूता स एव लौहमयराजदण्डेन सर्व्वजातीश्चारयिष्यति, किञ्च तस्याः सन्तान ईश्वरस्य समीपं तदीयसिंहासनस्य च सन्निधिम् उद्धृतः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 সা তু পুংসন্তানং প্ৰসূতা স এৱ লৌহমযৰাজদণ্ডেন সৰ্ৱ্ৱজাতীশ্চাৰযিষ্যতি, কিঞ্চ তস্যাঃ সন্তান ঈশ্ৱৰস্য সমীপং তদীযসিংহাসনস্য চ সন্নিধিম্ উদ্ধৃতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 সা তু পুংসন্তানং প্রসূতা স এৱ লৌহমযরাজদণ্ডেন সর্ৱ্ৱজাতীশ্চারযিষ্যতি, কিঞ্চ তস্যাঃ সন্তান ঈশ্ৱরস্য সমীপং তদীযসিংহাসনস্য চ সন্নিধিম্ উদ্ধৃতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သာ တု ပုံသန္တာနံ ပြသူတာ သ ဧဝ လော်ဟမယရာဇဒဏ္ဍေန သရွွဇာတီၑ္စာရယိၐျတိ, ကိဉ္စ တသျား သန္တာန ဤၑွရသျ သမီပံ တဒီယသိံဟာသနသျ စ သန္နိဓိမ် ဥဒ္ဓၖတး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 સા તુ પુંસન્તાનં પ્રસૂતા સ એવ લૌહમયરાજદણ્ડેન સર્વ્વજાતીશ્ચારયિષ્યતિ, કિઞ્ચ તસ્યાઃ સન્તાન ઈશ્વરસ્ય સમીપં તદીયસિંહાસનસ્ય ચ સન્નિધિમ્ ઉદ્ધૃતઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 12:5
14 Referencias Cruzadas  

kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|


atha prabhustAnityAdizya svargaM nItaH san paramEzvarasya dakSiNa upavivEza|


itazcaturdazavatsarEbhyaH pUrvvaM mayA paricita EkO janastRtIyaM svargamanIyata, sa sazarIrENa niHzarIrENa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIzvarO jAnAti|


kintu tadAnIM sa sazarIrO niHzarIrO vAsIt tanmayA na jnjAyatE tad IzvarENaiva jnjAyatE|


tataH paraM tau svargAd uccairidaM kathayantaM ravam azRNutAM yuvAM sthAnam Etad ArOhatAM tatastayOH zatruSu nirIkSamANESu tau mEghEna svargam ArUPhavantau|


anantaraM sa nAgaH pRthivyAM svaM nikSiptaM vilOkya tAM putraprasUtAM yOSitam upAdravat|


sA garbhavatI satI prasavavEdanayA vyathitArttarAvam akarOt|


tasya vaktrAd EkastIkSaNaH khaggO nirgacchati tEna khaggEna sarvvajAtIyAstEnAghAtitavyAH sa ca lauhadaNPEna tAn cArayiSyati sarvvazaktimata Izvarasya pracaNPakOparasOtpAdakadrAkSAkuNPE yadyat tiSThati tat sarvvaM sa Eva padAbhyAM pinaSTi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos