Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 12:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd Anandatu svargO hRSyantAM tannivAminaH| hA bhUmisAgarau tApO yuvAmEvAkramiSyati| yuvayOravatIrNO yat zaitAnO 'tIva kApanaH| alpO mE samayO 'styEtaccApi tEnAvagamyatE||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ আনন্দতু স্ৱৰ্গো হৃষ্যন্তাং তন্নিৱামিনঃ| হা ভূমিসাগৰৌ তাপো যুৱামেৱাক্ৰমিষ্যতি| যুৱযোৰৱতীৰ্ণো যৎ শৈতানো ঽতীৱ কাপনঃ| অল্পো মে সমযো ঽস্ত্যেতচ্চাপি তেনাৱগম্যতে||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ আনন্দতু স্ৱর্গো হৃষ্যন্তাং তন্নিৱামিনঃ| হা ভূমিসাগরৌ তাপো যুৱামেৱাক্রমিষ্যতি| যুৱযোরৱতীর্ণো যৎ শৈতানো ঽতীৱ কাপনঃ| অল্পো মে সমযো ঽস্ত্যেতচ্চাপি তেনাৱগম্যতে||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် အာနန္ဒတု သွရ္ဂော ဟၖၐျန္တာံ တန္နိဝါမိနး၊ ဟာ ဘူမိသာဂရော် တာပေါ ယုဝါမေဝါကြမိၐျတိ၊ ယုဝယောရဝတီရ္ဏော ယတ် ၑဲတာနော 'တီဝ ကာပနး၊ အလ္ပော မေ သမယော 'သ္တျေတစ္စာပိ တေနာဝဂမျတေ။

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તસ્માદ્ આનન્દતુ સ્વર્ગો હૃષ્યન્તાં તન્નિવામિનઃ| હા ભૂમિસાગરૌ તાપો યુવામેવાક્રમિષ્યતિ| યુવયોરવતીર્ણો યત્ શૈતાનો ઽતીવ કાપનઃ| અલ્પો મે સમયો ઽસ્ત્યેતચ્ચાપિ તેનાવગમ્યતે||

Ver Capítulo Copiar




प्रकाशितवाक्य 12:12
18 Referencias Cruzadas  

tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|


sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||


yEnAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyatE|


hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|


aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNa kSudragranthaM gRhANa, tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM|


pRthivInivAsinazca tayO rhEtOrAnandiSyanti sukhabhOgaM kurvvantaH parasparaM dAnAni prESayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsinO yAtanAM prAptAH|


dvitIyaH santApO gataH pazya tRtIyaH santApastUrNam Agacchati|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


tataH sa IzvaranindanArthaM mukhaM vyAdAya tasya nAma tasyAvAsaM svarganivAsinazca ninditum Arabhata|


hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||


tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|


prathamaH santApO gatavAn pazya itaH paramapi dvAbhyAM santApAbhyAm upasthAtavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos