Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatO nAnAjAtIyA nAnAvaMzIyA nAnAbhASAvAdinO nAnAdEzIyAzca bahavO mAnavAH sArddhadinatrayaM tayOH kuNapE nirIkSiSyantE, tayOH kuNapayOH zmazAnE sthApanaM nAnujnjAsyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 ततो नानाजातीया नानावंशीया नानाभाषावादिनो नानादेशीयाश्च बहवो मानवाः सार्द्धदिनत्रयं तयोः कुणपे निरीक्षिष्यन्ते, तयोः कुणपयोः श्मशाने स्थापनं नानुज्ञास्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততো নানাজাতীযা নানাৱংশীযা নানাভাষাৱাদিনো নানাদেশীযাশ্চ বহৱো মানৱাঃ সাৰ্দ্ধদিনত্ৰযং তযোঃ কুণপে নিৰীক্ষিষ্যন্তে, তযোঃ কুণপযোঃ শ্মশানে স্থাপনং নানুজ্ঞাস্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততো নানাজাতীযা নানাৱংশীযা নানাভাষাৱাদিনো নানাদেশীযাশ্চ বহৱো মানৱাঃ সার্দ্ধদিনত্রযং তযোঃ কুণপে নিরীক্ষিষ্যন্তে, তযোঃ কুণপযোঃ শ্মশানে স্থাপনং নানুজ্ঞাস্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတော နာနာဇာတီယာ နာနာဝံၑီယာ နာနာဘာၐာဝါဒိနော နာနာဒေၑီယာၑ္စ ဗဟဝေါ မာနဝါး သာရ္ဒ္ဓဒိနတြယံ တယေား ကုဏပေ နိရီက္ၐိၐျန္တေ, တယေား ကုဏပယေား ၑ္မၑာနေ သ္ထာပနံ နာနုဇ္ဉာသျန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતો નાનાજાતીયા નાનાવંશીયા નાનાભાષાવાદિનો નાનાદેશીયાશ્ચ બહવો માનવાઃ સાર્દ્ધદિનત્રયં તયોઃ કુણપે નિરીક્ષિષ્યન્તે, તયોઃ કુણપયોઃ શ્મશાને સ્થાપનં નાનુજ્ઞાસ્યન્તિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 11:9
14 Referencias Cruzadas  

yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|


tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|


tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmani tau praviSTE tau caraNairudatiSThatAM, tEna yAvantastAvapazyan tE 'tIva trAsayuktA abhavan|


aparaM dhArmmikaiH saha yOdhanasya tESAM parAjayasya cAnumatiH sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvabhASAvAdinAM sarvvadEzIyAnAnjcAdhipatyamapi tasmA adAyi|


aparaM sa mAm avadat sA vEzyA yatrOpavizati tAni tOyAni lOkA janatA jAtayO nAnAbhASAvAdinazca santi|


patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos