Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE bhUta varttamAnApi bhaviSyaMzca parEzvara| hE sarvvazaktiman svAmin vayaM tE kurmmahE stavaM| yat tvayA kriyatE rAjyaM gRhItvA tE mahAbalaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 हे भूत वर्त्तमानापि भविष्यंश्च परेश्वर। हे सर्व्वशक्तिमन् स्वामिन् वयं ते कुर्म्महे स्तवं। यत् त्वया क्रियते राज्यं गृहीत्वा ते महाबलं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে ভূত ৱৰ্ত্তমানাপি ভৱিষ্যংশ্চ পৰেশ্ৱৰ| হে সৰ্ৱ্ৱশক্তিমন্ স্ৱামিন্ ৱযং তে কুৰ্ম্মহে স্তৱং| যৎ ৎৱযা ক্ৰিযতে ৰাজ্যং গৃহীৎৱা তে মহাবলং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে ভূত ৱর্ত্তমানাপি ভৱিষ্যংশ্চ পরেশ্ৱর| হে সর্ৱ্ৱশক্তিমন্ স্ৱামিন্ ৱযং তে কুর্ম্মহে স্তৱং| যৎ ৎৱযা ক্রিযতে রাজ্যং গৃহীৎৱা তে মহাবলং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ ဘူတ ဝရ္တ္တမာနာပိ ဘဝိၐျံၑ္စ ပရေၑွရ၊ ဟေ သရွွၑက္တိမန် သွာမိန် ဝယံ တေ ကုရ္မ္မဟေ သ္တဝံ၊ ယတ် တွယာ ကြိယတေ ရာဇျံ ဂၖဟီတွာ တေ မဟာဗလံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 હે ભૂત વર્ત્તમાનાપિ ભવિષ્યંશ્ચ પરેશ્વર| હે સર્વ્વશક્તિમન્ સ્વામિન્ વયં તે કુર્મ્મહે સ્તવં| યત્ ત્વયા ક્રિયતે રાજ્યં ગૃહીત્વા તે મહાબલં|

Ver Capítulo Copiar




प्रकाशितवाक्य 11:17
27 Referencias Cruzadas  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjca lOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAt prAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaM bhavatu yad EtadEva tava gOcara uttamam|


tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi|


ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|


aparam IzvarasyAnirvvacanIyadAnAt sa dhanyO bhUyAt|


mahyaM zaktidAtA yO'smAkaM prabhuH khrISTayIzustamahaM dhanyaM vadAmi|


yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti


varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|


ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|


varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|


anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||


tasmAd divasa Ekasmin mArIdurbhikSazOcanaiH, sA samAplOSyatE nArI dhyakSyatE vahninA ca sA; yad vicArAdhipastasyA balavAn prabhurIzvaraH,


anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|


tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos