Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অনন্তৰং সপ্তদূতেন তূৰ্য্যাং ৱাদিতাযাং স্ৱৰ্গ উচ্চৈঃ স্ৱৰৈৰ্ৱাগিযং কীৰ্ত্তিতা, ৰাজৎৱং জগতো যদ্যদ্ ৰাজ্যং তদধুনাভৱৎ| অস্মৎপ্ৰভোস্তদীযাভিষিক্তস্য তাৰকস্য চ| তেন চানন্তকালীযং ৰাজৎৱং প্ৰকৰিষ্যতে||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অনন্তরং সপ্তদূতেন তূর্য্যাং ৱাদিতাযাং স্ৱর্গ উচ্চৈঃ স্ৱরৈর্ৱাগিযং কীর্ত্তিতা, রাজৎৱং জগতো যদ্যদ্ রাজ্যং তদধুনাভৱৎ| অস্মৎপ্রভোস্তদীযাভিষিক্তস্য তারকস্য চ| তেন চানন্তকালীযং রাজৎৱং প্রকরিষ্যতে||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနန္တရံ သပ္တဒူတေန တူရျျာံ ဝါဒိတာယာံ သွရ္ဂ ဥစ္စဲး သွရဲရွာဂိယံ ကီရ္တ္တိတာ, ရာဇတွံ ဇဂတော ယဒျဒ် ရာဇျံ တဒဓုနာဘဝတ်၊ အသ္မတ္ပြဘောသ္တဒီယာဘိၐိက္တသျ တာရကသျ စ၊ တေန စာနန္တကာလီယံ ရာဇတွံ ပြကရိၐျတေ။

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અનન્તરં સપ્તદૂતેન તૂર્ય્યાં વાદિતાયાં સ્વર્ગ ઉચ્ચૈઃ સ્વરૈર્વાગિયં કીર્ત્તિતા, રાજત્વં જગતો યદ્યદ્ રાજ્યં તદધુનાભવત્| અસ્મત્પ્રભોસ્તદીયાભિષિક્તસ્ય તારકસ્ય ચ| તેન ચાનન્તકાલીયં રાજત્વં પ્રકરિષ્યતે||

Ver Capítulo Copiar




प्रकाशितवाक्य 11:15
54 Referencias Cruzadas  

tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|


asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


tathA sa yAkUbO vaMzOpari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAntO na bhaviSyati|


tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|


hAritaM mESaM prAptOham atO hEtO rmayA sArddham Anandata|


paramEzasya tEnaivAbhiSiktasya janasya ca| viruddhamabhitiSThanti pRthivyAH patayaH kutaH||


kintu putramuddizya tEnOktaM, yathA, "hE Izvara sadA sthAyi tava siMhAsanaM bhavEt| yAthArthyasya bhavEddaNPO rAjadaNPastvadIyakaH|


kintu tUrIM vAdiSyataH saptamadUtasya tUrIvAdanasamaya Izvarasya guptA mantraNA tasya dAsAn bhaviSyadvAdinaH prati tEna susaMvAdE yathA prakAzitA tathaiva siddhA bhaviSyati|


tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||


hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||


tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


tataH paraM svargasthAnAM mahAjanatAyA mahAzabdO 'yaM mayA zrUtaH, brUta parEzvaraM dhanyam asmadIyO ya IzvaraH| tasyAbhavat paritrANAM prabhAvazca parAkramaH|


tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|


anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|


aparaM caturthadUtEna tUryyAM vAditAyAM sUryyasya tRtIyAMzazcandrasya tRtIyAMzO nakSatrANAnjca tRtIyAMzaH prahRtaH, tEna tESAM tRtIyAMzE 'ndhakArIbhUtE divasastRtIyAMzakAlaM yAvat tEjOhInO bhavati nizApi tAmEvAvasthAM gacchati|


tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAt pRthivyAM nipatita EkastArakO mayA dRSTaH, tasmai rasAtalakUpasya kunjjikAdAyi|


tataH paraM SaSThadUtEna tUryyAM vAditAyAm IzvarasyAntikE sthitAyAH suvarNavEdyAzcatuzcUPAtaH kasyacid ravO mayAzrAvi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos