Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদ্দণ্ডে মহাভূমিকম্পে জাতে পুৰ্য্যা দশমাংশঃ পতিতঃ সপ্তসহস্ৰাণি মানুষাশ্চ তেন ভূমিকম্পেন হতাঃ, অৱশিষ্টাশ্চ ভযং গৎৱা স্ৱৰ্গীযেশ্ৱৰস্য প্ৰশংসাম্ অকীৰ্ত্তযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদ্দণ্ডে মহাভূমিকম্পে জাতে পুর্য্যা দশমাংশঃ পতিতঃ সপ্তসহস্রাণি মানুষাশ্চ তেন ভূমিকম্পেন হতাঃ, অৱশিষ্টাশ্চ ভযং গৎৱা স্ৱর্গীযেশ্ৱরস্য প্রশংসাম্ অকীর্ত্তযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒ္ဒဏ္ဍေ မဟာဘူမိကမ္ပေ ဇာတေ ပုရျျာ ဒၑမာံၑး ပတိတး သပ္တသဟသြာဏိ မာနုၐာၑ္စ တေန ဘူမိကမ္ပေန ဟတား, အဝၑိၐ္ဋာၑ္စ ဘယံ ဂတွာ သွရ္ဂီယေၑွရသျ ပြၑံသာမ် အကီရ္တ္တယန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદ્દણ્ડે મહાભૂમિકમ્પે જાતે પુર્ય્યા દશમાંશઃ પતિતઃ સપ્તસહસ્રાણિ માનુષાશ્ચ તેન ભૂમિકમ્પેન હતાઃ, અવશિષ્ટાશ્ચ ભયં ગત્વા સ્વર્ગીયેશ્વરસ્ય પ્રશંસામ્ અકીર્ત્તયન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 11:13
21 Referencias Cruzadas  

tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmani tau praviSTE tau caraNairudatiSThatAM, tEna yAvantastAvapazyan tE 'tIva trAsayuktA abhavan|


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAd AkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjca sraSTA yuSmAbhiH praNamyatAM|


hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||


kIrttayAmaH stavaM tasya hRSTAzcOllAsitA vayaM| yanmESazAvakasyaiva vivAhasamayO 'bhavat| vAgdattA cAbhavat tasmai yA kanyA sA susajjitA|


tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|


anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi nirIkSamANE mahAn bhUkampO 'bhavat sUryyazca uSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO 'bhavat


pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos