Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 pRthivInivAsinazca tayO rhEtOrAnandiSyanti sukhabhOgaM kurvvantaH parasparaM dAnAni prESayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsinO yAtanAM prAptAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 পৃথিৱীনিৱাসিনশ্চ তযো ৰ্হেতোৰানন্দিষ্যন্তি সুখভোগং কুৰ্ৱ্ৱন্তঃ পৰস্পৰং দানানি প্ৰেষযিষ্যন্তি চ যতস্তাভ্যাং ভৱিষ্যদ্ৱাদিভ্যাং পৃথিৱীনিৱাসিনো যাতনাং প্ৰাপ্তাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 পৃথিৱীনিৱাসিনশ্চ তযো র্হেতোরানন্দিষ্যন্তি সুখভোগং কুর্ৱ্ৱন্তঃ পরস্পরং দানানি প্রেষযিষ্যন্তি চ যতস্তাভ্যাং ভৱিষ্যদ্ৱাদিভ্যাং পৃথিৱীনিৱাসিনো যাতনাং প্রাপ্তাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ပၖထိဝီနိဝါသိနၑ္စ တယော ရှေတောရာနန္ဒိၐျန္တိ သုခဘောဂံ ကုရွွန္တး ပရသ္ပရံ ဒါနာနိ ပြေၐယိၐျန္တိ စ ယတသ္တာဘျာံ ဘဝိၐျဒွါဒိဘျာံ ပၖထိဝီနိဝါသိနော ယာတနာံ ပြာပ္တား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 પૃથિવીનિવાસિનશ્ચ તયો ર્હેતોરાનન્દિષ્યન્તિ સુખભોગં કુર્વ્વન્તઃ પરસ્પરં દાનાનિ પ્રેષયિષ્યન્તિ ચ યતસ્તાભ્યાં ભવિષ્યદ્વાદિભ્યાં પૃથિવીનિવાસિનો યાતનાં પ્રાપ્તાઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 11:10
29 Referencias Cruzadas  

mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|


yuSmAnaham atiyathArthaM vadAmi yUyaM krandiSyatha vilapiSyatha ca, kintu jagatO lOkA AnandiSyanti; yUyaM zOkAkulA bhaviSyatha kintu zOkAt paraM AnandayuktA bhaviSyatha|


jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|


adharmmE na tuSyati satya Eva santuSyati|


anantaraM sa nAgaH pRthivyAM svaM nikSiptaM vilOkya tAM putraprasUtAM yOSitam upAdravat|


tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati, vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tat sarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraM timirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanA adaMdazyata|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos