Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 10:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu tUrIM vAdiSyataH saptamadUtasya tUrIvAdanasamaya Izvarasya guptA mantraNA tasya dAsAn bhaviSyadvAdinaH prati tEna susaMvAdE yathA prakAzitA tathaiva siddhA bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু তূৰীং ৱাদিষ্যতঃ সপ্তমদূতস্য তূৰীৱাদনসময ঈশ্ৱৰস্য গুপ্তা মন্ত্ৰণা তস্য দাসান্ ভৱিষ্যদ্ৱাদিনঃ প্ৰতি তেন সুসংৱাদে যথা প্ৰকাশিতা তথৈৱ সিদ্ধা ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু তূরীং ৱাদিষ্যতঃ সপ্তমদূতস্য তূরীৱাদনসময ঈশ্ৱরস্য গুপ্তা মন্ত্রণা তস্য দাসান্ ভৱিষ্যদ্ৱাদিনঃ প্রতি তেন সুসংৱাদে যথা প্রকাশিতা তথৈৱ সিদ্ধা ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု တူရီံ ဝါဒိၐျတး သပ္တမဒူတသျ တူရီဝါဒနသမယ ဤၑွရသျ ဂုပ္တာ မန္တြဏာ တသျ ဒါသာန် ဘဝိၐျဒွါဒိနး ပြတိ တေန သုသံဝါဒေ ယထာ ပြကာၑိတာ တထဲဝ သိဒ္ဓါ ဘဝိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કિન્તુ તૂરીં વાદિષ્યતઃ સપ્તમદૂતસ્ય તૂરીવાદનસમય ઈશ્વરસ્ય ગુપ્તા મન્ત્રણા તસ્ય દાસાન્ ભવિષ્યદ્વાદિનઃ પ્રતિ તેન સુસંવાદે યથા પ્રકાશિતા તથૈવ સિદ્ધા ભવિષ્યતિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 10:7
9 Referencias Cruzadas  

kintu jagataH sRSTimArabhya IzvarO nijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENa sarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaH karttavyaH|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH|


yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvA tasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENa pravarttitAni|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos