Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 1:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যুষ্মাকং ভ্ৰাতা যীশুখ্ৰীষ্টস্য ক্লেশৰাজ্যতিতিক্ষাণাং সহভাগী চাহং যোহন্ ঈশ্ৱৰস্য ৱাক্যহেতো ৰ্যীশুখ্ৰীষ্টস্য সাক্ষ্যহেতোশ্চ পাত্মনামক উপদ্ৱীপ আসং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যুষ্মাকং ভ্রাতা যীশুখ্রীষ্টস্য ক্লেশরাজ্যতিতিক্ষাণাং সহভাগী চাহং যোহন্ ঈশ্ৱরস্য ৱাক্যহেতো র্যীশুখ্রীষ্টস্য সাক্ষ্যহেতোশ্চ পাত্মনামক উপদ্ৱীপ আসং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယုၐ္မာကံ ဘြာတာ ယီၑုခြီၐ္ဋသျ က္လေၑရာဇျတိတိက္ၐာဏာံ သဟဘာဂီ စာဟံ ယောဟန် ဤၑွရသျ ဝါကျဟေတော ရျီၑုခြီၐ္ဋသျ သာက္ၐျဟေတောၑ္စ ပါတ္မနာမက ဥပဒွီပ အာသံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 યુષ્માકં ભ્રાતા યીશુખ્રીષ્ટસ્ય ક્લેશરાજ્યતિતિક્ષાણાં સહભાગી ચાહં યોહન્ ઈશ્વરસ્ય વાક્યહેતો ર્યીશુખ્રીષ્ટસ્ય સાક્ષ્યહેતોશ્ચ પાત્મનામક ઉપદ્વીપ આસં|

Ver Capítulo Copiar




प्रकाशितवाक्य 1:9
35 Referencias Cruzadas  

tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|


tadA yIzuravadat yEna kaMsEnAhaM pAsyAmi tEnAvazyaM yuvAmapi pAsyathaH, yEna majjanEna cAhaM majjiyyE tatra yuvAmapi majjiSyEthE|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahE|


yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH|


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


kintu yuSmAbhi rdainyanivAraNAya mAm upakRtya satkarmmAkAri|


Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|


ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|


yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|


sa cEzvarasya vAkyE khrISTasya sAkSyE ca yadyad dRSTavAn tasya pramANaM dattavAn|


yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti


yO 'smAsu prItavAn svarudhirENAsmAn svapApEbhyaH prakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavargE niyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvad varttatAM| AmEn|


aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|


mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|


tatO nAgO yOSitE kruddhvA tadvaMzasyAvaziSTalOkairarthatO ya IzvarasyAjnjAH pAlayanti yIzOH sAkSyaM dhArayanti ca taiH saha yOddhuM nirgatavAn|


yO janO 'parAn vandIkRtya nayati sa svayaM vandIbhUya sthAnAntaraM gamiSyati, yazca khaggEna hanti sa svayaM khaggEna ghAniSyatE| atra pavitralOkAnAM sahiSNutayA vizvAsEna ca prakAzitavyaM|


yE mAnavA IzvarasyAjnjA yIzau vizvAsanjca pAlayanti tESAM pavitralOkAnAM sahiSNutayAtra prakAzitavyaM|


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|


anantaraM panjcamamudrAyAM tEna mOcitAyAm IzvaravAkyahEtOstatra sAkSyadAnAcca chEditAnAM lOkAnAM dEhinO vEdyA adhO mayAdRzyanta|


tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos