प्रकाशितवाक्य 1:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script9 yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 যুষ্মাকং ভ্ৰাতা যীশুখ্ৰীষ্টস্য ক্লেশৰাজ্যতিতিক্ষাণাং সহভাগী চাহং যোহন্ ঈশ্ৱৰস্য ৱাক্যহেতো ৰ্যীশুখ্ৰীষ্টস্য সাক্ষ্যহেতোশ্চ পাত্মনামক উপদ্ৱীপ আসং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 যুষ্মাকং ভ্রাতা যীশুখ্রীষ্টস্য ক্লেশরাজ্যতিতিক্ষাণাং সহভাগী চাহং যোহন্ ঈশ্ৱরস্য ৱাক্যহেতো র্যীশুখ্রীষ্টস্য সাক্ষ্যহেতোশ্চ পাত্মনামক উপদ্ৱীপ আসং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ယုၐ္မာကံ ဘြာတာ ယီၑုခြီၐ္ဋသျ က္လေၑရာဇျတိတိက္ၐာဏာံ သဟဘာဂီ စာဟံ ယောဟန် ဤၑွရသျ ဝါကျဟေတော ရျီၑုခြီၐ္ဋသျ သာက္ၐျဟေတောၑ္စ ပါတ္မနာမက ဥပဒွီပ အာသံ၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script9 યુષ્માકં ભ્રાતા યીશુખ્રીષ્ટસ્ય ક્લેશરાજ્યતિતિક્ષાણાં સહભાગી ચાહં યોહન્ ઈશ્વરસ્ય વાક્યહેતો ર્યીશુખ્રીષ્ટસ્ય સાક્ષ્યહેતોશ્ચ પાત્મનામક ઉપદ્વીપ આસં| Ver Capítulo |
anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|