Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 1:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 पश्यत स मेघैरागच्छति तेनैकैकस्य चक्षुस्तं द्रक्ष्यति ये च तं विद्धवन्तस्ते ऽपि तं विलोकिष्यन्ते तस्य कृते पृथिवीस्थाः सर्व्वे वंशा विलपिष्यन्ति। सत्यम् आमेन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পশ্যত স মেঘৈৰাগচ্ছতি তেনৈকৈকস্য চক্ষুস্তং দ্ৰক্ষ্যতি যে চ তং ৱিদ্ধৱন্তস্তে ঽপি তং ৱিলোকিষ্যন্তে তস্য কৃতে পৃথিৱীস্থাঃ সৰ্ৱ্ৱে ৱংশা ৱিলপিষ্যন্তি| সত্যম্ আমেন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পশ্যত স মেঘৈরাগচ্ছতি তেনৈকৈকস্য চক্ষুস্তং দ্রক্ষ্যতি যে চ তং ৱিদ্ধৱন্তস্তে ঽপি তং ৱিলোকিষ্যন্তে তস্য কৃতে পৃথিৱীস্থাঃ সর্ৱ্ৱে ৱংশা ৱিলপিষ্যন্তি| সত্যম্ আমেন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပၑျတ သ မေဃဲရာဂစ္ဆတိ တေနဲကဲကသျ စက္ၐုသ္တံ ဒြက္ၐျတိ ယေ စ တံ ဝိဒ္ဓဝန္တသ္တေ 'ပိ တံ ဝိလောကိၐျန္တေ တသျ ကၖတေ ပၖထိဝီသ္ထား သရွွေ ဝံၑာ ဝိလပိၐျန္တိ၊ သတျမ် အာမေန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 પશ્યત સ મેઘૈરાગચ્છતિ તેનૈકૈકસ્ય ચક્ષુસ્તં દ્રક્ષ્યતિ યે ચ તં વિદ્ધવન્તસ્તે ઽપિ તં વિલોકિષ્યન્તે તસ્ય કૃતે પૃથિવીસ્થાઃ સર્વ્વે વંશા વિલપિષ્યન્તિ| સત્યમ્ આમેન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 1:7
36 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|


tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|


yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE|


tadAnIM mahAparAkramENa mahaizvaryyENa ca mEghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkSiSyantE|


tadA yIzustaM prOvAca bhavAmyaham yUyanjca sarvvazaktimatO dakSINapArzvE samupavizantaM mEgha mAruhya samAyAntanjca manuSyaputraM sandrakSyatha|


tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|


pazcAd EkO yOddhA zUlAghAtEna tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalanjca niragacchat|


tadvad anyazAstrEpi likhyatE, yathA, "dRSTipAtaM kariSyanti tE'vidhan yantu tamprati|"


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|


tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?


svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti|


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|


AdamataH saptamaH puruSO yO hanOkaH sa tAnuddizya bhaviSyadvAkyamidaM kathitavAn, yathA, pazya svakIyapuNyAnAm ayutai rvESTitaH prabhuH|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos