Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 1:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 mama dakSiNahastE sthitA yAH sapta tArA yE ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 मम दक्षिणहस्ते स्थिता याः सप्त तारा ये च स्वर्णमयाः सप्त दीपवृक्षास्त्वया दृष्टास्तत्तात्पर्य्यमिदं ताः सप्त ताराः सप्त समितीनां दूताः सुवर्णमयाः सप्त दीपवृक्षाश्च सप्त समितयः सन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 মম দক্ষিণহস্তে স্থিতা যাঃ সপ্ত তাৰা যে চ স্ৱৰ্ণমযাঃ সপ্ত দীপৱৃক্ষাস্ত্ৱযা দৃষ্টাস্তত্তাৎপৰ্য্যমিদং তাঃ সপ্ত তাৰাঃ সপ্ত সমিতীনাং দূতাঃ সুৱৰ্ণমযাঃ সপ্ত দীপৱৃক্ষাশ্চ সপ্ত সমিতযঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 মম দক্ষিণহস্তে স্থিতা যাঃ সপ্ত তারা যে চ স্ৱর্ণমযাঃ সপ্ত দীপৱৃক্ষাস্ত্ৱযা দৃষ্টাস্তত্তাৎপর্য্যমিদং তাঃ সপ্ত তারাঃ সপ্ত সমিতীনাং দূতাঃ সুৱর্ণমযাঃ সপ্ত দীপৱৃক্ষাশ্চ সপ্ত সমিতযঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 မမ ဒက္ၐိဏဟသ္တေ သ္ထိတာ ယား သပ္တ တာရာ ယေ စ သွရ္ဏမယား သပ္တ ဒီပဝၖက္ၐာသ္တွယာ ဒၖၐ္ဋာသ္တတ္တာတ္ပရျျမိဒံ တား သပ္တ တာရား သပ္တ သမိတီနာံ ဒူတား သုဝရ္ဏမယား သပ္တ ဒီပဝၖက္ၐာၑ္စ သပ္တ သမိတယး သန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 મમ દક્ષિણહસ્તે સ્થિતા યાઃ સપ્ત તારા યે ચ સ્વર્ણમયાઃ સપ્ત દીપવૃક્ષાસ્ત્વયા દૃષ્ટાસ્તત્તાત્પર્ય્યમિદં તાઃ સપ્ત તારાઃ સપ્ત સમિતીનાં દૂતાઃ સુવર્ણમયાઃ સપ્ત દીપવૃક્ષાશ્ચ સપ્ત સમિતયઃ સન્તિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 1:20
24 Referencias Cruzadas  

tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|


tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


tasya dakSiNahastE sapta tArA vidyantE vaktrAcca tIkSNO dvidhAraH khaggO nirgacchati mukhamaNPalanjca svatEjasA dEdIpyamAnasya sUryyasya sadRzaM|


yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti


tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|


tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE? asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasya pazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|


iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|


aparaM pargAmasthasamitE rdUtaM pratIdaM likha, yastIkSNaM dvidhAraM khaggaM dhArayati sa Eva bhASatE|


aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE,


ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|


aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,


aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO jana Izvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE, tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'si tadapi jAnAmi|


aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|


aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos