Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 4:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizEtE sA yuSmAkaM cittAni manAMsi ca khrISTE yIzau rakSiSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তথা কৃত ঈশ্ৱৰীযা যা শান্তিঃ সৰ্ৱ্ৱাং বুদ্ধিম্ অতিশেতে সা যুষ্মাকং চিত্তানি মনাংসি চ খ্ৰীষ্টে যীশৌ ৰক্ষিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তথা কৃত ঈশ্ৱরীযা যা শান্তিঃ সর্ৱ্ৱাং বুদ্ধিম্ অতিশেতে সা যুষ্মাকং চিত্তানি মনাংসি চ খ্রীষ্টে যীশৌ রক্ষিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တထာ ကၖတ ဤၑွရီယာ ယာ ၑာန္တိး သရွွာံ ဗုဒ္ဓိမ် အတိၑေတေ သာ ယုၐ္မာကံ စိတ္တာနိ မနာံသိ စ ခြီၐ္ဋေ ယီၑော် ရက္ၐိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તથા કૃત ઈશ્વરીયા યા શાન્તિઃ સર્વ્વાં બુદ્ધિમ્ અતિશેતે સા યુષ્માકં ચિત્તાનિ મનાંસિ ચ ખ્રીષ્ટે યીશૌ રક્ષિષ્યતિ|

Ver Capítulo Copiar




फिलिप्पियों 4:7
43 Referencias Cruzadas  

paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||


sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||


ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|


vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaM prabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH|


zArIrikabhAvasya phalaM mRtyuH kinjcAtmikabhAvasya phalE jIvanaM zAntizca|


taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,


hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|


paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|


asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaM prasAdasya zAntEzca bhOgaM dEyAstAM|


mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|


yUyaM yIzukhrISTasyaikaikaM pavitrajanaM namaskuruta| mama saggibhrAtarO yUSmAn namaskurvvatE|


yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavantO gRhItavantazca tadEvAcarata tasmAt zAntidAyaka IzvarO yuSmAbhiH sArddhaM sthAsyati|


yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavata sEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjca kRtajnjA bhavata|


zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM dEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|


anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO


yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|


yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos