Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু তস্য পৰীক্ষিতৎৱং যুষ্মাভি ৰ্জ্ঞাযতে যতঃ পুত্ৰো যাদৃক্ পিতুঃ সহকাৰী ভৱতি তথৈৱ সুসংৱাদস্য পৰিচৰ্য্যাযাং স মম সহকাৰী জাতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু তস্য পরীক্ষিতৎৱং যুষ্মাভি র্জ্ঞাযতে যতঃ পুত্রো যাদৃক্ পিতুঃ সহকারী ভৱতি তথৈৱ সুসংৱাদস্য পরিচর্য্যাযাং স মম সহকারী জাতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု တသျ ပရီက္ၐိတတွံ ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ ယတး ပုတြော ယာဒၖက် ပိတုး သဟကာရီ ဘဝတိ တထဲဝ သုသံဝါဒသျ ပရိစရျျာယာံ သ မမ သဟကာရီ ဇာတး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 કિન્તુ તસ્ય પરીક્ષિતત્વં યુષ્માભિ ર્જ્ઞાયતે યતઃ પુત્રો યાદૃક્ પિતુઃ સહકારી ભવતિ તથૈવ સુસંવાદસ્ય પરિચર્ય્યાયાં સ મમ સહકારી જાતઃ|

Ver Capítulo Copiar




फिलिप्पियों 2:22
20 Referencias Cruzadas  

sa janO lustrA-ikaniyanagarasthAnAM bhrAtRNAM samIpEpi sukhyAtimAn AsIt|


dhairyyAcca parIkSitatvaM jAyatE, parIkSitatvAt pratyAzA jAyatE,


timathi ryadi yuSmAkaM samIpam AgacchEt tarhi yEna nirbhayaM yuSmanmadhyE varttEta tatra yuSmAbhi rmanO nidhIyatAM yasmAd ahaM yAdRk sO'pi tAdRk prabhOH karmmaNE yatatE|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn|


tAbhyAM sahApara EkO yO bhrAtAsmAbhiH prESitaH sO'smAbhi rbahuviSayESu bahavArAn parIkSita udyOgIva prakAzitazca kintvadhunA yuSmAsu dRPhavizvAsAt tasyOtsAhO bahu vavRdhE|


atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaM zlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM|


Etad aham AjnjayA kathayAmIti nahi kintvanyESAm utsAhakAraNAd yuSmAkamapi prEmnaH sAralyaM parIkSitumicchatA mayaitat kathyatE|


hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|


yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tanna kurvvantO mama bandhanAni bahutaraklOzadAyIni karttum icchanti|


yuSmAkaM susaMvAdabhAgitvakAraNAd IzvaraM dhanyaM vadAmi|


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


yaH satyarUpENa yuSmAkaM hitaM cintayati tAdRza EkabhAvastasmAdanyaH kO'pi mama sannidhau nAsti|


hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|


tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntinjca kriyAstAM|


mamOpadEzaH ziSTatAbhiprAyO vizvAsO rdharyyaM prEma sahiSNutOpadravaH klEzA


mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos