Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yatastESAM madhyE yUyaM jIvanavAkyaM dhArayantO jagatO dIpakA iva dIpyadhvE| yuSmAbhistathA kRtE mama yatnaH parizramO vA na niSphalO jAta ityahaM khrISTasya dinE zlAghAM karttuM zakSyAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতস্তেষাং মধ্যে যূযং জীৱনৱাক্যং ধাৰযন্তো জগতো দীপকা ইৱ দীপ্যধ্ৱে| যুষ্মাভিস্তথা কৃতে মম যত্নঃ পৰিশ্ৰমো ৱা ন নিষ্ফলো জাত ইত্যহং খ্ৰীষ্টস্য দিনে শ্লাঘাং কৰ্ত্তুং শক্ষ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতস্তেষাং মধ্যে যূযং জীৱনৱাক্যং ধারযন্তো জগতো দীপকা ইৱ দীপ্যধ্ৱে| যুষ্মাভিস্তথা কৃতে মম যত্নঃ পরিশ্রমো ৱা ন নিষ্ফলো জাত ইত্যহং খ্রীষ্টস্য দিনে শ্লাঘাং কর্ত্তুং শক্ষ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတသ္တေၐာံ မဓျေ ယူယံ ဇီဝနဝါကျံ ဓာရယန္တော ဇဂတော ဒီပကာ ဣဝ ဒီပျဓွေ၊ ယုၐ္မာဘိသ္တထာ ကၖတေ မမ ယတ္နး ပရိၑြမော ဝါ န နိၐ္ဖလော ဇာတ ဣတျဟံ ခြီၐ္ဋသျ ဒိနေ ၑ္လာဃာံ ကရ္တ္တုံ ၑက္ၐျာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યતસ્તેષાં મધ્યે યૂયં જીવનવાક્યં ધારયન્તો જગતો દીપકા ઇવ દીપ્યધ્વે| યુષ્માભિસ્તથા કૃતે મમ યત્નઃ પરિશ્રમો વા ન નિષ્ફલો જાત ઇત્યહં ખ્રીષ્ટસ્ય દિને શ્લાઘાં કર્ત્તું શક્ષ્યામિ|

Ver Capítulo Copiar




फिलिप्पियों 2:16
24 Referencias Cruzadas  

yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|


aparaM yuSmabhyaM kathayAmi yaH kazcin mAnuSANAM sAkSAn mAM svIkarOti manuSyaputra IzvaradUtAnAM sAkSAt taM svIkariSyati|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|


tataH zimOn pitaraH pratyavOcat hE prabhO kasyAbhyarNaM gamiSyAmaH?


hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|


aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|


tasmAd ahamapi dhAvAmi kintu lakSyamanuddizya dhAvAmi tannahi| ahaM malla_iva yudhyAmi ca kintu chAyAmAghAtayanniva yudhyAmi tannahi|


yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|


tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaM bhinnajAtIyAnAM madhyE mayA ghOSyamANaH susaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyO narEbhyO mayA nyavEdyata|


yuSmadarthaM mayA yaH parizramO'kAri sa viphalO jAta iti yuSmAnadhyahaM bibhEmi|


jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,


yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|


yatO'smAkaM kA pratyAzA kO vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlE tatsammukhasthA yUyaM kiM tanna bhaviSyatha?


tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramO viphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH|


AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrai rdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jnjApayAmaH|


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos