Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অতো হে প্ৰিযতমাঃ, যুষ্মাভি ৰ্যদ্ৱৎ সৰ্ৱ্ৱদা ক্ৰিযতে তদ্ৱৎ কেৱলে মমোপস্থিতিকালে তন্নহি কিন্ত্ৱিদানীম্ অনুপস্থিতেঽপি মযি বহুতৰযত্নেনাজ্ঞাং গৃহীৎৱা ভযকম্পাভ্যাং স্ৱস্ৱপৰিত্ৰাণং সাধ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অতো হে প্রিযতমাঃ, যুষ্মাভি র্যদ্ৱৎ সর্ৱ্ৱদা ক্রিযতে তদ্ৱৎ কেৱলে মমোপস্থিতিকালে তন্নহি কিন্ত্ৱিদানীম্ অনুপস্থিতেঽপি মযি বহুতরযত্নেনাজ্ঞাং গৃহীৎৱা ভযকম্পাভ্যাং স্ৱস্ৱপরিত্রাণং সাধ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အတော ဟေ ပြိယတမား, ယုၐ္မာဘိ ရျဒွတ် သရွွဒါ ကြိယတေ တဒွတ် ကေဝလေ မမောပသ္ထိတိကာလေ တန္နဟိ ကိန္တွိဒါနီမ် အနုပသ္ထိတေ'ပိ မယိ ဗဟုတရယတ္နေနာဇ္ဉာံ ဂၖဟီတွာ ဘယကမ္ပာဘျာံ သွသွပရိတြာဏံ သာဓျတာံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અતો હે પ્રિયતમાઃ, યુષ્માભિ ર્યદ્વત્ સર્વ્વદા ક્રિયતે તદ્વત્ કેવલે મમોપસ્થિતિકાલે તન્નહિ કિન્ત્વિદાનીમ્ અનુપસ્થિતેઽપિ મયિ બહુતરયત્નેનાજ્ઞાં ગૃહીત્વા ભયકમ્પાભ્યાં સ્વસ્વપરિત્રાણં સાધ્યતાં|

Ver Capítulo Copiar




फिलिप्पियों 2:12
41 Referencias Cruzadas  

aparanjca A yOhanO'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balEna tadadhikurvvanti|


ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|


tadA pradIpam AnEtum uktvA sa kampamAnaH san ullampyAbhyantaram Agatya paulasIlayOH pAdESu patitavAn|


tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|


vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


aparanjcAtIva daurbbalyabhItikampayuktO yuSmAbhiH sArddhamAsaM|


yuSmAn trapayitumahamEtAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabOdhayAmi|


yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEna varttatE|


hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|


yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|


yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,


yuSmAkaM susaMvAdabhAgitvakAraNAd IzvaraM dhanyaM vadAmi|


yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|


yuSmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuSmatsamIpaM prESayiSyAmIti prabhau pratyAzAM kurvvE|


hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|


hE philipIyalOkAH, susaMvAdasyOdayakAlE yadAhaM mAkidaniyAdEzAt pratiSThE tadA kEvalAn yuSmAn vinAparayA kayApi samityA saha dAnAdAnayO rmama kO'pi sambandhO nAsId iti yUyamapi jAnItha|


asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|


itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|


hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|


kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos