Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তাতস্থেশ্ৱৰস্য মহিম্নে চ যীশুখ্ৰীষ্টঃ প্ৰভুৰিতি জিহ্ৱাভিঃ স্ৱীকৰ্ত্তৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তাতস্থেশ্ৱরস্য মহিম্নে চ যীশুখ্রীষ্টঃ প্রভুরিতি জিহ্ৱাভিঃ স্ৱীকর্ত্তৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တာတသ္ထေၑွရသျ မဟိမ္နေ စ ယီၑုခြီၐ္ဋး ပြဘုရိတိ ဇိဟွာဘိး သွီကရ္တ္တဝျံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તાતસ્થેશ્વરસ્ય મહિમ્ને ચ યીશુખ્રીષ્ટઃ પ્રભુરિતિ જિહ્વાભિઃ સ્વીકર્ત્તવ્યં|

Ver Capítulo Copiar




फिलिप्पियों 2:11
30 Referencias Cruzadas  

yO manujasAkSAnmAmaggIkurutE tamahaM svargasthatAtasAkSAdaggIkariSyE|


sarvvESAM lOkAnAM mahAnandajanakam imaM maggalavRttAntaM yuSmAn jnjApayAmi|


tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|


yUyaM mAM guruM prabhunjca vadatha tat satyamEva vadatha yatOhaM saEva bhavAmi|


yadyahaM prabhu rguruzca san yuSmAkaM pAdAn prakSAlitavAn tarhi yuSmAkamapi parasparaM pAdaprakSAlanam ucitam|


yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|


tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjA api gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjca tannikaTamAgatya tEna saha nivatsyAvaH|


tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


tadA thOmA avadat, hE mama prabhO hE madIzvara|


yaH putraM sat karOti sa tasya prErakamapi sat karOti|


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|


yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtat purAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati| jihvaikaikA tathEzasya nighnatvaM svIkariSyati|


yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|


tasya dayAlutvAcca bhinnajAtIyA yad Izvarasya guNAn kIrttayEyustadarthaM yIzuH khrISTastvakchEdaniyamasya nighnO'bhavad ityahaM vadAmi| yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||


iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|


AdyaH puruSE mRda utpannatvAt mRNmayO dvitIyazca puruSaH svargAd AgataH prabhuH|


tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|


yIzurIzvarasya putra Etad yEnAggIkriyatE tasmin IzvarastiSThati sa cEzvarE tiSThati|


IzvarIyO ya AtmA sa yuSmAbhiranEna paricIyatAM, yIzuH khrISTO narAvatArO bhUtvAgata Etad yEna kEnacid AtmanA svIkriyatE sa IzvarIyaH|


yatO bahavaH pravanjcakA jagat pravizya yIzukhrISTO narAvatArO bhUtvAgata Etat nAggIkurvvanti sa Eva pravanjcakaH khrISTArizcAsti|


yO janO jayati sa zubhraparicchadaM paridhApayiSyantE, ahanjca jIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituH sAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos