Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 1:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যতো যেন যুষ্মাভিঃ খ্ৰীষ্টে কেৱলৱিশ্ৱাসঃ ক্ৰিযতে তন্নহি কিন্তু তস্য কৃতে ক্লেশোঽপি সহ্যতে তাদৃশো ৱৰঃ খ্ৰীষ্টস্যানুৰোধাদ্ যুষ্মাভিঃ প্ৰাপি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যতো যেন যুষ্মাভিঃ খ্রীষ্টে কেৱলৱিশ্ৱাসঃ ক্রিযতে তন্নহি কিন্তু তস্য কৃতে ক্লেশোঽপি সহ্যতে তাদৃশো ৱরঃ খ্রীষ্টস্যানুরোধাদ্ যুষ্মাভিঃ প্রাপি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယတော ယေန ယုၐ္မာဘိး ခြီၐ္ဋေ ကေဝလဝိၑွာသး ကြိယတေ တန္နဟိ ကိန္တု တသျ ကၖတေ က္လေၑော'ပိ သဟျတေ တာဒၖၑော ဝရး ခြီၐ္ဋသျာနုရောဓာဒ် ယုၐ္မာဘိး ပြာပိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યતો યેન યુષ્માભિઃ ખ્રીષ્ટે કેવલવિશ્વાસઃ ક્રિયતે તન્નહિ કિન્તુ તસ્ય કૃતે ક્લેશોઽપિ સહ્યતે તાદૃશો વરઃ ખ્રીષ્ટસ્યાનુરોધાદ્ યુષ્માભિઃ પ્રાપિ,

Ver Capítulo Copiar




फिलिप्पियों 1:29
14 Referencias Cruzadas  

tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|


phalatO mUsAvyavasthayA yUyaM yEbhyO dOSEbhyO muktA bhavituM na zakSyatha tEbhyaH sarvvadOSEbhya Etasmin janE vizvAsinaH sarvvE muktA bhaviSyantIti yuSmAbhi rjnjAyatAM|


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


tat kEvalaM nahi kintu klEzabhOgE'pyAnandAmO yataH klEzAाd dhairyyaM jAyata iti vayaM jAnImaH,


yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,


majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|


hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos