Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 1:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অহম্ অৱস্থাস্যে যুষ্মাভিঃ সৰ্ৱ্ৱৈঃ সাৰ্দ্ধম্ অৱস্থিতিং কৰিষ্যে চ তযা চ ৱিশ্ৱাসে যুষ্মাকং ৱৃদ্ধ্যানন্দৌ জনিষ্যেতে তদহং নিশ্চিতং জানামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অহম্ অৱস্থাস্যে যুষ্মাভিঃ সর্ৱ্ৱৈঃ সার্দ্ধম্ অৱস্থিতিং করিষ্যে চ তযা চ ৱিশ্ৱাসে যুষ্মাকং ৱৃদ্ধ্যানন্দৌ জনিষ্যেতে তদহং নিশ্চিতং জানামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အဟမ် အဝသ္ထာသျေ ယုၐ္မာဘိး သရွွဲး သာရ္ဒ္ဓမ် အဝသ္ထိတိံ ကရိၐျေ စ တယာ စ ဝိၑွာသေ ယုၐ္မာကံ ဝၖဒ္ဓျာနန္ဒော် ဇနိၐျေတေ တဒဟံ နိၑ္စိတံ ဇာနာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અહમ્ અવસ્થાસ્યે યુષ્માભિઃ સર્વ્વૈઃ સાર્દ્ધમ્ અવસ્થિતિં કરિષ્યે ચ તયા ચ વિશ્વાસે યુષ્માકં વૃદ્ધ્યાનન્દૌ જનિષ્યેતે તદહં નિશ્ચિતં જાનામિ|

Ver Capítulo Copiar




फिलिप्पियों 1:25
17 Referencias Cruzadas  

kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|


tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha EtadapyahaM jAnAmi|


ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|


bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn,


yuSmatsamIpE mamAgamanasamayE khrISTasya susaMvAdasya pUrNavarENa sambalitaH san aham AgamiSyAmi iti mayA jnjAyatE|


aparaM vayaM yasmin anugrahAzrayE tiSThAmastanmadhyaM vizvAsamArgENa tEnaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH|


vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|


kintu dEhE mamAvasthityA yuSmAkam adhikaprayOjanaM|


svayam ahamapi tUrNaM yuSmatsamIpaM gamiSyAmItyAzAM prabhunA kurvvE|


tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos