Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 দ্ৱাভ্যাম্ অহং সম্পীড্যে, দেহৱাসত্যজনায খ্ৰীষ্টেন সহৱাসায চ মমাভিলাষো ভৱতি যতস্তৎ সৰ্ৱ্ৱোত্তমং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 দ্ৱাভ্যাম্ অহং সম্পীড্যে, দেহৱাসত্যজনায খ্রীষ্টেন সহৱাসায চ মমাভিলাষো ভৱতি যতস্তৎ সর্ৱ্ৱোত্তমং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဒွါဘျာမ် အဟံ သမ္ပီဍျေ, ဒေဟဝါသတျဇနာယ ခြီၐ္ဋေန သဟဝါသာယ စ မမာဘိလာၐော ဘဝတိ ယတသ္တတ် သရွွောတ္တမံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 દ્વાભ્યામ્ અહં સમ્પીડ્યે, દેહવાસત્યજનાય ખ્રીષ્ટેન સહવાસાય ચ મમાભિલાષો ભવતિ યતસ્તત્ સર્વ્વોત્તમં|

Ver Capítulo Copiar




फिलिप्पियों 1:23
24 Referencias Cruzadas  

kintu yEna majjanEnAhaM magnO bhaviSyAmi yAvatkAlaM tasya siddhi rna bhaviSyati tAvadahaM katikaSTaM prApsyAmi|


tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|


tadAnIM tyaktabhUtamanujastEna saha sthAtuM prArthayAnjcakrE


kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|


nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|


yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuSmAn svasamIpaM nESyAmi, tatO yatrAhaM tiSThAmi tatra yUyamapi sthAsyatha|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|


aparanjca zarIrAd dUrE pravastuM prabhOH sannidhau nivastunjcAkAgkSyamANA utsukA bhavAmaH|


yUyaM mamAntarE na sagkOcitAH kinjca yUyamEva sagkOcitacittAH|


kintu dEhE mamAvasthityA yuSmAkam adhikaprayOjanaM|


hE bhrAtaraH, yuSmanmadhyE 'smAkaM pravEzO niSphalO na jAta iti yUyaM svayaM jAnItha|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|


mama prANAnAm utsargO bhavati mama prasthAnakAlazcOpAtiSThat|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos