Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yE ca prEmnA ghOSayanti tE susaMvAdasya prAmANyakaraNE'haM niyuktO'smIti jnjAtvA tat kurvvanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 ये च प्रेम्ना घोषयन्ति ते सुसंवादस्य प्रामाण्यकरणेऽहं नियुक्तोऽस्मीति ज्ञात्वा तत् कुर्व्वन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যে চ প্ৰেম্না ঘোষযন্তি তে সুসংৱাদস্য প্ৰামাণ্যকৰণেঽহং নিযুক্তোঽস্মীতি জ্ঞাৎৱা তৎ কুৰ্ৱ্ৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যে চ প্রেম্না ঘোষযন্তি তে সুসংৱাদস্য প্রামাণ্যকরণেঽহং নিযুক্তোঽস্মীতি জ্ঞাৎৱা তৎ কুর্ৱ্ৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယေ စ ပြေမ္နာ ဃောၐယန္တိ တေ သုသံဝါဒသျ ပြာမာဏျကရဏေ'ဟံ နိယုက္တော'သ္မီတိ ဇ္ဉာတွာ တတ် ကုရွွန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યે ચ પ્રેમ્ના ઘોષયન્તિ તે સુસંવાદસ્ય પ્રામાણ્યકરણેઽહં નિયુક્તોઽસ્મીતિ જ્ઞાત્વા તત્ કુર્વ્વન્તિ|

Ver Capítulo Copiar




फिलिप्पियों 1:17
16 Referencias Cruzadas  

tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|


hE pitRgaNA hE bhrAtRgaNAH, idAnIM mama nivEdanE samavadhatta|


tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|


tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|


aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|


kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacit prakArENa khrISTasya ghOSaNA bhavatItyasmin aham AnandAmyAnandiSyAmi ca|


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos