Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিৰে, ঈশ্ৱৰেণ মানৱায সামৰ্থ্যম্ ঈদৃশং দত্তং ইতি কাৰণাৎ তং ধন্যং বভাষিৰে চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মানৱা ইত্থং ৱিলোক্য ৱিস্মযং মেনিরে, ঈশ্ৱরেণ মানৱায সামর্থ্যম্ ঈদৃশং দত্তং ইতি কারণাৎ তং ধন্যং বভাষিরে চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မာနဝါ ဣတ္ထံ ဝိလောကျ ဝိသ္မယံ မေနိရေ, ဤၑွရေဏ မာနဝါယ သာမရ္ထျမ် ဤဒၖၑံ ဒတ္တံ ဣတိ ကာရဏာတ် တံ ဓနျံ ဗဘာၐိရေ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 માનવા ઇત્થં વિલોક્ય વિસ્મયં મેનિરે, ઈશ્વરેણ માનવાય સામર્થ્યમ્ ઈદૃશં દત્તં ઇતિ કારણાત્ તં ધન્યં બભાષિરે ચ|

Ver Capítulo Copiar




मत्ती 9:8
22 Referencias Cruzadas  

anEna sarvvE vismitAH kathayAnjcakruH, ESaH kiM dAyUdaH santAnO nahi?


itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paggavO gacchanti, andhA vIkSantE, iti vilOkya lOkA vismayaM manyamAnA isrAyEla IzvaraM dhanyaM babhASirE|


yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, tESAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|


tataH sa tatkSaNAd utthAya nijagEhaM prasthitavAn|


tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|


tE'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmOttamarUpENa cakAra|


tataH paraM tasyA gAtrE hastArpaNamAtrAt sA RjurbhUtvEzvarasya dhanyavAdaM karttumArEbhE|


tadA tESAmEkaH svaM svasthaM dRSTvA prOccairIzvaraM dhanyaM vadan vyAghuTyAyAtO yIzO rguNAnanuvadan taccaraNAdhObhUmau papAta;


IzvaraM dhanyaM vadantam EnaM vidEzinaM vinA kOpyanyO na prApyata|


tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|


tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH|


tadaitA ghaTanA dRSTvA zatasEnApatirIzvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuSya AsIt|


tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|


yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|


kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidam abhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkA vizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa Etat pratyakSaM pazyasi|


yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|


yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkam AjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyatE,


tasmAt tE mAmadhIzvaraM dhanyamavadan|


dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos