Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু মেদিন্যাং কলুষং ক্ষমিতুং মনুজসুতস্য সামৰ্থ্যমস্তীতি যূযং যথা জানীথ, তদৰ্থং স তং পক্ষাঘাতিনং গদিতৱান্, উত্তিষ্ঠ, নিজশযনীযং আদায গেহং গচ্ছ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু মেদিন্যাং কলুষং ক্ষমিতুং মনুজসুতস্য সামর্থ্যমস্তীতি যূযং যথা জানীথ, তদর্থং স তং পক্ষাঘাতিনং গদিতৱান্, উত্তিষ্ঠ, নিজশযনীযং আদায গেহং গচ্ছ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု မေဒိနျာံ ကလုၐံ က္ၐမိတုံ မနုဇသုတသျ သာမရ္ထျမသ္တီတိ ယူယံ ယထာ ဇာနီထ, တဒရ္ထံ သ တံ ပက္ၐာဃာတိနံ ဂဒိတဝါန်, ဥတ္တိၐ္ဌ, နိဇၑယနီယံ အာဒါယ ဂေဟံ ဂစ္ဆ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિન્તુ મેદિન્યાં કલુષં ક્ષમિતું મનુજસુતસ્ય સામર્થ્યમસ્તીતિ યૂયં યથા જાનીથ, તદર્થં સ તં પક્ષાઘાતિનં ગદિતવાન્, ઉત્તિષ્ઠ, નિજશયનીયં આદાય ગેહં ગચ્છ|

Ver Capítulo Copiar




मत्ती 9:6
24 Referencias Cruzadas  

tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|


tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?


tataH sa tatkSaNAd utthAya nijagEhaM prasthitavAn|


kintu pRthivyAM pApAni mArSTuM manuSyaputrasya sAmarthyamasti, Etad yuSmAn jnjApayituM (sa tasmai pakSAghAtinE kathayAmAsa)


IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE?


tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?


ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati|


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|


tadA yIzurakathayad uttiSTha, tava zayyAmuttOlya gRhItvA yAhi|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|


yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApi kSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE khrISTasya sAkSAt kSamyatE|


atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|


yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|


yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasya kimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTO yuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos