Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ পৰং যীশুস্তেষাং ভজনভৱন উপদিশন্ ৰাজ্যস্য সুসংৱাদং প্ৰচাৰযন্ লোকানাং যস্য য আমযো যা চ পীডাসীৎ, তান্ শমযন্ শমযংশ্চ সৰ্ৱ্ৱাণি নগৰাণি গ্ৰামাংশ্চ বভ্ৰাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ পরং যীশুস্তেষাং ভজনভৱন উপদিশন্ রাজ্যস্য সুসংৱাদং প্রচারযন্ লোকানাং যস্য য আমযো যা চ পীডাসীৎ, তান্ শমযন্ শমযংশ্চ সর্ৱ্ৱাণি নগরাণি গ্রামাংশ্চ বভ্রাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး ပရံ ယီၑုသ္တေၐာံ ဘဇနဘဝန ဥပဒိၑန် ရာဇျသျ သုသံဝါဒံ ပြစာရယန် လောကာနာံ ယသျ ယ အာမယော ယာ စ ပီဍာသီတ်, တာန် ၑမယန် ၑမယံၑ္စ သရွွာဏိ နဂရာဏိ ဂြာမာံၑ္စ ဗဘြာမ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તતઃ પરં યીશુસ્તેષાં ભજનભવન ઉપદિશન્ રાજ્યસ્ય સુસંવાદં પ્રચારયન્ લોકાનાં યસ્ય ય આમયો યા ચ પીડાસીત્, તાન્ શમયન્ શમયંશ્ચ સર્વ્વાણિ નગરાણિ ગ્રામાંશ્ચ બભ્રામ|

Ver Capítulo Copiar




मत्ती 9:35
12 Referencias Cruzadas  

anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt|


itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purE pura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE|


EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,


tathA yatra yatra grAmE yatra yatra purE yatra yatra pallyAnjca tEna pravEzaH kRtastadvartmamadhyE lOkAH pIPitAn sthApayitvA tasya cElagranthimAtraM spraSTum tESAmarthE tadanujnjAM prArthayantaH yAvantO lOkAH paspRzustAvanta Eva gadAnmuktAH|


atha sa caturdikstha grAmAn bhramitvA upadiSTavAn


tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagarE nagarE grAmE grAmE samupadizan jagAma|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos