Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশৌ গেহমধ্যং প্ৰৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কৰ্ম্মৈতৎ কৰ্ত্তুং মম সামৰ্থ্যম্ আস্তে, যুৱাং কিমিতি প্ৰতীথঃ? তদা তৌ প্ৰত্যূচতুঃ, সত্যং প্ৰভো|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশৌ গেহমধ্যং প্রৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কর্ম্মৈতৎ কর্ত্তুং মম সামর্থ্যম্ আস্তে, যুৱাং কিমিতি প্রতীথঃ? তদা তৌ প্রত্যূচতুঃ, সত্যং প্রভো|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑော် ဂေဟမဓျံ ပြဝိၐ္ဋံ တာဝပိ တသျ သမီပမ် ဥပသ္ထိတဝန္တော်, တဒါနီံ သ တော် ပၖၐ္ဋဝါန် ကရ္မ္မဲတတ် ကရ္တ္တုံ မမ သာမရ္ထျမ် အာသ္တေ, ယုဝါံ ကိမိတိ ပြတီထး? တဒါ တော် ပြတျူစတုး, သတျံ ပြဘော၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તતો યીશૌ ગેહમધ્યં પ્રવિષ્ટં તાવપિ તસ્ય સમીપમ્ ઉપસ્થિતવન્તૌ, તદાનીં સ તૌ પૃષ્ટવાન્ કર્મ્મૈતત્ કર્ત્તું મમ સામર્થ્યમ્ આસ્તે, યુવાં કિમિતિ પ્રતીથઃ? તદા તૌ પ્રત્યૂચતુઃ, સત્યં પ્રભો|

Ver Capítulo Copiar




मत्ती 9:28
14 Referencias Cruzadas  

aparanjca tasmin dinE yIzuH sadmanO gatvA saritpatE rOdhasi samupavivEza|


sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|


tESAmavizvAsahEtOH sa tatra sthAnE bahvAzcaryyakarmmANi na kRtavAn|


anantaraM yIzuH pitarasya gEhamupasthAya jvarENa pIPitAM zayanIyasthitAM tasya zvazrUM vIkSAnjcakrE|


EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|


tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


tadAnIM sa tayO rlOcanAni spRzan babhASE, yuvayOH pratItyanusArAd yuvayO rmaggalaM bhUyAt| tEna tatkSaNAt tayO rnEtrANi prasannAnyabhavan,


yaH kazcana ca jIvan mayi vizvasiti sa kadApi na mariSyati, asyAM kathAyAM kiM vizvasiSi?


tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?


Etasmin samayE paulastamprati dRSTiM kRtvA tasya svAsthyE vizvAsaM viditvA prOccaiH kathitavAn


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos