Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ পৰং যীশুস্তস্মাৎ স্থানাদ্ যাত্ৰাং চকাৰ; তদা হে দাযূদঃ সন্তান, অস্মান্ দযস্ৱ, ইতি ৱদন্তৌ দ্ৱৌ জনাৱন্ধৌ প্ৰোচৈৰাহূযন্তৌ তৎপশ্চাদ্ ৱৱ্ৰজতুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ পরং যীশুস্তস্মাৎ স্থানাদ্ যাত্রাং চকার; তদা হে দাযূদঃ সন্তান, অস্মান্ দযস্ৱ, ইতি ৱদন্তৌ দ্ৱৌ জনাৱন্ধৌ প্রোচৈরাহূযন্তৌ তৎপশ্চাদ্ ৱৱ্রজতুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး ပရံ ယီၑုသ္တသ္မာတ် သ္ထာနာဒ် ယာတြာံ စကာရ; တဒါ ဟေ ဒါယူဒး သန္တာန, အသ္မာန် ဒယသွ, ဣတိ ဝဒန္တော် ဒွေါ် ဇနာဝန္ဓော် ပြောစဲရာဟူယန္တော် တတ္ပၑ္စာဒ် ဝဝြဇတုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તતઃ પરં યીશુસ્તસ્માત્ સ્થાનાદ્ યાત્રાં ચકાર; તદા હે દાયૂદઃ સન્તાન, અસ્માન્ દયસ્વ, ઇતિ વદન્તૌ દ્વૌ જનાવન્ધૌ પ્રોચૈરાહૂયન્તૌ તત્પશ્ચાદ્ વવ્રજતુઃ|

Ver Capítulo Copiar




मत्ती 9:27
24 Referencias Cruzadas  

ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|


EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|


hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|


anantaraM yirIhOnagarAt tESAM bahirgamanasamayE tasya pazcAd bahavO lOkA vavrajuH|


yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,


agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|


tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|


tathAsmAkamaM pUrvvapuruSasya dAyUdO yadrAjyaM paramEzvaranAmnAyAti tadapi dhanyaM, sarvvasmAducchrAyE svargE Izvarasya jayO bhavEt|


bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu|


dUrE tiSThanata uccai rvaktumArEbhirE, hE prabhO yIzO dayasvAsmAn|


pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna EtAM kathAM lOkAH kathaM kathayanti?


tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,


sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?


asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhEna dAyUdO vaMzOdbhavaH


tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos