Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতো যূযং যাৎৱা ৱচনস্যাস্যাৰ্থং শিক্ষধ্ৱম্, দযাযাং মে যথা প্ৰীতি ৰ্ন তথা যজ্ঞকৰ্ম্মণি| যতোঽহং ধাৰ্ম্মিকান্ আহ্ৱাতুং নাগতোঽস্মি কিন্তু মনঃ পৰিৱৰ্ত্তযিতুং পাপিন আহ্ৱাতুম্ আগতোঽস্মি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতো যূযং যাৎৱা ৱচনস্যাস্যার্থং শিক্ষধ্ৱম্, দযাযাং মে যথা প্রীতি র্ন তথা যজ্ঞকর্ম্মণি| যতোঽহং ধার্ম্মিকান্ আহ্ৱাতুং নাগতোঽস্মি কিন্তু মনঃ পরিৱর্ত্তযিতুং পাপিন আহ্ৱাতুম্ আগতোঽস্মি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော ယူယံ ယာတွာ ဝစနသျာသျာရ္ထံ ၑိက္ၐဓွမ်, ဒယာယာံ မေ ယထာ ပြီတိ ရ္န တထာ ယဇ္ဉကရ္မ္မဏိ၊ ယတော'ဟံ ဓာရ္မ္မိကာန် အာဟွာတုံ နာဂတော'သ္မိ ကိန္တု မနး ပရိဝရ္တ္တယိတုံ ပါပိန အာဟွာတုမ် အာဂတော'သ္မိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અતો યૂયં યાત્વા વચનસ્યાસ્યાર્થં શિક્ષધ્વમ્, દયાયાં મે યથા પ્રીતિ ર્ન તથા યજ્ઞકર્મ્મણિ| યતોઽહં ધાર્મ્મિકાન્ આહ્વાતું નાગતોઽસ્મિ કિન્તુ મનઃ પરિવર્ત્તયિતું પાપિન આહ્વાતુમ્ આગતોઽસ્મિ|

Ver Capítulo Copiar




मत्ती 9:13
39 Referencias Cruzadas  

sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santO yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?


anyacca vizrAmavArE madhyEmandiraM vizrAmavArIyaM niyamaM lagvantOpi yAjakA nirdOSA bhavanti, zAstramadhyE kimidamapi yuSmAbhi rna paThitaM?


kintu dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi| EtadvacanasyArthaM yadi yuyam ajnjAsiSTa tarhi nirdOSAn dOSiNO nAkArSTa|


sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn,


tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


manaHparAvarttanasya samucitaM phalaM phalata|


anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAM kathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?


aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca IzvarE prEmakaraNaM tathA svamIpavAsini svavat prEmakaraNanjca sarvvEbhyO hOmabalidAnAdibhyaH zraSThaM bhavati|


tadvAkyaM zrutvA yIzuH pratyuvAca,arOgilOkAnAM cikitsakEna prayOjanaM nAsti, kintu rOgiNAmEva; ahaM dhArmmikAnAhvAtuM nAgataH kintu manO vyAvarttayituM pApina Eva|


yIzuH pratyuvAca, atrArthE vyavasthAyAM kiM likhitamasti? tvaM kIdRk paThasi?


yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn|


tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,


tasmAd yIzustAn pratyavOcad arOgalOkAnAM cikitsakEna prayOjanaM nAsti kintu sarOgANAmEva|


ahaM dhArmmikAn AhvAtuM nAgatOsmi kintu manaH parAvarttayituM pApina Eva|


tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?


kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos