Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE sa AyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যতো মযি পৰনিধ্নেঽপি মম নিদেশৱশ্যাঃ কতি কতি সেনাঃ সন্তি, তত একস্মিন্ যাহীত্যুক্তে স যাতি, তদন্যস্মিন্ এহীত্যুক্তে স আযাতি, তথা মম নিজদাসে কৰ্ম্মৈতৎ কুৰ্ৱ্ৱিত্যুক্তে স তৎ কৰোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যতো মযি পরনিধ্নেঽপি মম নিদেশৱশ্যাঃ কতি কতি সেনাঃ সন্তি, তত একস্মিন্ যাহীত্যুক্তে স যাতি, তদন্যস্মিন্ এহীত্যুক্তে স আযাতি, তথা মম নিজদাসে কর্ম্মৈতৎ কুর্ৱ্ৱিত্যুক্তে স তৎ করোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတော မယိ ပရနိဓ္နေ'ပိ မမ နိဒေၑဝၑျား ကတိ ကတိ သေနား သန္တိ, တတ ဧကသ္မိန် ယာဟီတျုက္တေ သ ယာတိ, တဒနျသ္မိန် ဧဟီတျုက္တေ သ အာယာတိ, တထာ မမ နိဇဒါသေ ကရ္မ္မဲတတ် ကုရွွိတျုက္တေ သ တတ် ကရောတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 યતો મયિ પરનિધ્નેઽપિ મમ નિદેશવશ્યાઃ કતિ કતિ સેનાઃ સન્તિ, તત એકસ્મિન્ યાહીત્યુક્તે સ યાતિ, તદન્યસ્મિન્ એહીત્યુક્તે સ આયાતિ, તથા મમ નિજદાસે કર્મ્મૈતત્ કુર્વ્વિત્યુક્તે સ તત્ કરોતિ|

Ver Capítulo Copiar




मत्ती 8:9
17 Referencias Cruzadas  

tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|


tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yat mama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi; vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati|


tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|


tataH sa tasyAH samIpE sthitvA jvaraM tarjayAmAsa tEnaiva tAM jvarO'tyAkSIt tataH sA tatkSaNam utthAya tAn siSEvE|


yasmAd ahaM parAdhInOpi mamAdhInA yAH sEnAH santi tAsAm EkajanaM prati yAhIti mayA prOktE sa yAti; tadanyaM prati AyAhIti prOktE sa AyAti; tathA nijadAsaM prati Etat kurvviti prOktE sa tadEva karOti|


tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAn pratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|


hE dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjnjAgrAhiNO bhavata dRSTigOcarIyasEvayA mAnavEbhyO rOcituM mA yatadhvaM kintu saralAntaHkaraNaiH prabhO rbhAीtyA kAryyaM kurudhvaM|


dAsAzca yat svaprabhUnAM nighnAH sarvvaviSayE tuSTijanakAzca bhavEyuH pratyuttaraM na kuryyuH


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos