Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatO yIzuruktavAn mRtA mRtAn zmazAnE nidadhatu, tvaM mama pazcAd Agaccha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততো যীশুৰুক্তৱান্ মৃতা মৃতান্ শ্মশানে নিদধতু, ৎৱং মম পশ্চাদ্ আগচ্ছ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততো যীশুরুক্তৱান্ মৃতা মৃতান্ শ্মশানে নিদধতু, ৎৱং মম পশ্চাদ্ আগচ্ছ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတော ယီၑုရုက္တဝါန် မၖတာ မၖတာန် ၑ္မၑာနေ နိဒဓတု, တွံ မမ ပၑ္စာဒ် အာဂစ္ဆ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તતો યીશુરુક્તવાન્ મૃતા મૃતાન્ શ્મશાને નિદધતુ, ત્વં મમ પશ્ચાદ્ આગચ્છ|

Ver Capítulo Copiar




मत्ती 8:22
17 Referencias Cruzadas  

anantaram apara EkaH ziSyastaM babhASE, hE prabhO, prathamatO mama pitaraM zmazAnE nidhAtuM gamanArthaM mAm anumanyasva|


anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|


atha gacchan karasanjcayagRha upaviSTam AlphIyaputraM lEviM dRSTvA tamAhUya kathitavAn matpazcAt tvAmAmaccha tataH sa utthAya tatpazcAd yayau|


yatO mama putrOyam amriyata punarajIvId hAritazca labdhObhUt tatasta Ananditum ArEbhirE|


kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|


tataH paraM sa itarajanaM jagAda, tvaM mama pazcAd Ehi; tataH sa uvAca, hE prabhO pUrvvaM pitaraM zmazAnE sthApayituM mAmAdizatu|


tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintu tvaM gatvEzvarIyarAjyasya kathAM pracAraya|


parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|


phalataH kIdRzEna maraNEna sa Izvarasya mahimAnaM prakAzayiSyati tad bOdhayituM sa iti vAkyaM prOktavAn| ityuktE sati sa tamavOcat mama pazcAd Agaccha|


sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|


purA yUyam aparAdhaiH pApaizca mRtAH santastAnyAcaranta ihalOkasya saMsArAnusArENAkAzarAjyasyAdhipatim


tasya svaprEmnO bAhulyAd aparAdhai rmRtAnapyasmAn khrISTEna saha jIvitavAn yatO'nugrahAd yUyaM paritrANaM prAptAH|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,


kintu yA vidhavA sukhabhOgAsaktA sA jIvatyapi mRtA bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos