Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততো যীশু ৰ্জগাদ, ক্ৰোষ্টুঃ স্থাতুং স্থানং ৱিদ্যতে, ৱিহাযসো ৱিহঙ্গমানাং নীডানি চ সন্তি; কিন্তু মনুষ্যপুত্ৰস্য শিৰঃ স্থাপযিতুং স্থানং ন ৱিদ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততো যীশু র্জগাদ, ক্রোষ্টুঃ স্থাতুং স্থানং ৱিদ্যতে, ৱিহাযসো ৱিহঙ্গমানাং নীডানি চ সন্তি; কিন্তু মনুষ্যপুত্রস্য শিরঃ স্থাপযিতুং স্থানং ন ৱিদ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတော ယီၑု ရ္ဇဂါဒ, ကြောၐ္ဋုး သ္ထာတုံ သ္ထာနံ ဝိဒျတေ, ဝိဟာယသော ဝိဟင်္ဂမာနာံ နီဍာနိ စ သန္တိ; ကိန္တု မနုၐျပုတြသျ ၑိရး သ္ထာပယိတုံ သ္ထာနံ န ဝိဒျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તતો યીશુ ર્જગાદ, ક્રોષ્ટુઃ સ્થાતું સ્થાનં વિદ્યતે, વિહાયસો વિહઙ્ગમાનાં નીડાનિ ચ સન્તિ; કિન્તુ મનુષ્યપુત્રસ્ય શિરઃ સ્થાપયિતું સ્થાનં ન વિદ્યતે|

Ver Capítulo Copiar




मत्ती 8:20
35 Referencias Cruzadas  

yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|


yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|


anyacca manujasutO vizrAmavArasyApi patirAstE|


tataH sa pratyuvAca, yEna bhadrabIjAnyupyantE sa manujaputraH,


aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?


manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|


tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|


EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


aparaM yuSmabhyaM kathayAmi yaH kazcin mAnuSANAM sAkSAn mAM svIkarOti manuSyaputra IzvaradUtAnAM sAkSAt taM svIkariSyati|


yuSmAnahaM vadAmi tvarayA pariSkariSyati, kintu yadA manuSyaputra AgamiSyati tadA pRthivyAM kimIdRzaM vizvAsaM prApsyati?


yUyaM (tatsthAnaM gatvA) vastravESTitaM taM bAlakaM gOzAlAyAM zayanaM drakSyatha yuSmAn pratIdaM cihnaM bhaviSyati|


pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAM zayanaM bAlakanjca dadRzuH|


sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


prabhRtayO yA bahvyaH striyaH duSTabhUtEbhyO rOgEbhyazca muktAH satyO nijavibhUtI rvyayitvA tamasEvanta, tAH sarvvAstEna sArddham Asan|


tadAnIM yIzustamuvAca, gOmAyUnAM garttA AsatE, vihAyasIyavihagAाnAM nIPAni ca santi, kintu mAnavatanayasya ziraH sthApayituM sthAnaM nAsti|


anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|


tadA lOkA akathayan sObhiSiktaH sarvvadA tiSThatIti vyavasthAgranthE zrutam asmAbhiH, tarhi manuSyaputraH prOtthApitO bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputrOyaM kaH?


yihUdE bahirgatE yIzurakathayad idAnIM mAnavasutasya mahimA prakAzatE tEnEzvarasyApi mahimA prakAzatE|


yaH svargE'sti yaM ca svargAd avArOhat taM mAnavatanayaM vinA kOpi svargaM nArOhat|


aparanjca mUsA yathA prAntarE sarpaM prOtthApitavAn manuSyaputrO'pi tathaivOtthApitavyaH;


kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|


tadA yIzustAn AvOcad yuSmAnahaM yathArthataraM vadAmi manuSyaputrasyAmiSE yuSmAbhi rna bhukttE tasya rudhirE ca na pItE jIvanEna sArddhaM yuSmAkaM sambandhO nAsti|


yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gacchantaM pazyatha tarhi kiM bhaviSyati?


pazya,mEghadvAraM muktam Izvarasya dakSiNE sthitaM mAnavasutanjca pazyAmi|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos