Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSEvE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 ततस्तेन तस्याः करस्य स्पृष्टतवात् ज्वरस्तां तत्याज, तदा सा समुत्थाय तान् सिषेवे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততস্তেন তস্যাঃ কৰস্য স্পৃষ্টতৱাৎ জ্ৱৰস্তাং তত্যাজ, তদা সা সমুত্থায তান্ সিষেৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততস্তেন তস্যাঃ করস্য স্পৃষ্টতৱাৎ জ্ৱরস্তাং তত্যাজ, তদা সা সমুত্থায তান্ সিষেৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတသ္တေန တသျား ကရသျ သ္ပၖၐ္ဋတဝါတ် ဇွရသ္တာံ တတျာဇ, တဒါ သာ သမုတ္ထာယ တာန် သိၐေဝေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતસ્તેન તસ્યાઃ કરસ્ય સ્પૃષ્ટતવાત્ જ્વરસ્તાં તત્યાજ, તદા સા સમુત્થાય તાન્ સિષેવે|

Ver Capítulo Copiar




मत्ती 8:15
15 Referencias Cruzadas  

aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|


tadAnIM yIzustau prati pramannaH san tayO rnEtrANi pasparza, tEnaiva tau suvIkSAnjcakrAtE tatpazcAt jagmutuzca|


anantaraM yIzuH pitarasya gEhamupasthAya jvarENa pIPitAM zayanIyasthitAM tasya zvazrUM vIkSAnjcakrE|


anantaraM sandhyAyAM satyAM bahuzO bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyEna bhUtAn tyAjayAmAsa, sarvvaprakArapIPitajanAMzca nirAmayAn cakAra;


tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|


ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;


tadAnIM sa tayO rlOcanAni spRzan babhASE, yuvayOH pratItyanusArAd yuvayO rmaggalaM bhUyAt| tEna tatkSaNAt tayO rnEtrANi prasannAnyabhavan,


aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAM saha zimOna Andriyasya ca nivEzanaM pravivizuH|


tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa


pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuvE, hE kanyE tvamuttiSTha,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos