Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 6:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 aparaM vasanAya kutazcintayata? kSEtrOtpannAni puSpANi kathaM varddhantE tadAlOcayata| tAni tantUn nOtpAdayanti kimapi kAryyaM na kurvvanti;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অপৰং ৱসনায কুতশ্চিন্তযত? ক্ষেত্ৰোৎপন্নানি পুষ্পাণি কথং ৱৰ্দ্ধন্তে তদালোচযত| তানি তন্তূন্ নোৎপাদযন্তি কিমপি কাৰ্য্যং ন কুৰ্ৱ্ৱন্তি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অপরং ৱসনায কুতশ্চিন্তযত? ক্ষেত্রোৎপন্নানি পুষ্পাণি কথং ৱর্দ্ধন্তে তদালোচযত| তানি তন্তূন্ নোৎপাদযন্তি কিমপি কার্য্যং ন কুর্ৱ্ৱন্তি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အပရံ ဝသနာယ ကုတၑ္စိန္တယတ? က္ၐေတြောတ္ပန္နာနိ ပုၐ္ပာဏိ ကထံ ဝရ္ဒ္ဓန္တေ တဒါလောစယတ၊ တာနိ တန္တူန် နောတ္ပာဒယန္တိ ကိမပိ ကာရျျံ န ကုရွွန္တိ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અપરં વસનાય કુતશ્ચિન્તયત? ક્ષેત્રોત્પન્નાનિ પુષ્પાણિ કથં વર્દ્ધન્તે તદાલોચયત| તાનિ તન્તૂન્ નોત્પાદયન્તિ કિમપિ કાર્ય્યં ન કુર્વ્વન્તિ;

Ver Capítulo Copiar




मत्ती 6:28
13 Referencias Cruzadas  

anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|


aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiM bhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA cintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata; bhakSyAt prANA vasanAnjca vapUMSi kiM zrESThANi na hi?


yUyaM tEbhyaH kiM zrESThA na bhavatha? yuSmAkaM kazcit manujaH cintayan nijAyuSaH kSaNamapi varddhayituM zaknOti?


tasmAt asmAbhiH kimatsyatE? kinjca pAyiSyatE? kiM vA paridhAyiSyatE, iti na cintayata|


tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,


yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;


atha sa ziSyEbhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiM khAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasya cArthaM cintAM mA kArSTa|


anyacca kAmpilapuSpaM kathaM varddhatE tadApi vicArayata, tat kanjcana zramaM na karOti tantUMzca na janayati kintu yuSmabhyaM yathArthaM kathayAmi sulEmAn bahvaizvaryyAnvitOpi puSpasyAsya sadRzO vibhUSitO nAsIt|


tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos