Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 নিৰ্ম্মলহৃদযা মনুজাশ্চ ধন্যাঃ, যস্মাৎ ত ঈশ্চৰং দ্ৰক্ষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 নির্ম্মলহৃদযা মনুজাশ্চ ধন্যাঃ, যস্মাৎ ত ঈশ্চরং দ্রক্ষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 နိရ္မ္မလဟၖဒယာ မနုဇာၑ္စ ဓနျား, ယသ္မာတ် တ ဤၑ္စရံ ဒြက္ၐျန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 નિર્મ્મલહૃદયા મનુજાશ્ચ ધન્યાઃ, યસ્માત્ ત ઈશ્ચરં દ્રક્ષ્યન્તિ|

Ver Capítulo Copiar




मत्ती 5:8
25 Referencias Cruzadas  

tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi|


ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM|


zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


tarhi kiM manyadhvE yaH sadAtanEnAtmanA niSkalagkabalimiva svamEvEzvarAya dattavAn, tasya khrISTasya rudhirENa yuSmAkaM manAMsyamarEzvarasya sEvAyai kiM mRtyujanakEbhyaH karmmabhyO na pavitrIkAriSyantE?


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos