Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RृtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

44 किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যূযং ৰিপুৱ্ৱপি প্ৰেম কুৰুত, যে চ যুষ্মান্ শপন্তে, তান, আশিষং ৱদত, যে চ যুষ্মান্ ঋृতীযন্তে, তেষাং মঙ্গলং কুৰুত, যে চ যুষ্মান্ নিন্দন্তি, তাডযন্তি চ, তেষাং কৃতে প্ৰাৰ্থযধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যূযং রিপুৱ্ৱপি প্রেম কুরুত, যে চ যুষ্মান্ শপন্তে, তান, আশিষং ৱদত, যে চ যুষ্মান্ ঋृতীযন্তে, তেষাং মঙ্গলং কুরুত, যে চ যুষ্মান্ নিন্দন্তি, তাডযন্তি চ, তেষাং কৃতে প্রার্থযধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, ယူယံ ရိပုဝွပိ ပြေမ ကုရုတ, ယေ စ ယုၐ္မာန် ၑပန္တေ, တာန, အာၑိၐံ ဝဒတ, ယေ စ ယုၐ္မာန် ၒृတီယန္တေ, တေၐာံ မင်္ဂလံ ကုရုတ, ယေ စ ယုၐ္မာန် နိန္ဒန္တိ, တာဍယန္တိ စ, တေၐာံ ကၖတေ ပြာရ္ထယဓွံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 કિન્ત્વહં યુષ્માન્ વદામિ, યૂયં રિપુવ્વપિ પ્રેમ કુરુત, યે ચ યુષ્માન્ શપન્તે, તાન, આશિષં વદત, યે ચ યુષ્માન્ ઋृતીયન્તે, તેષાં મઙ્ગલં કુરુત, યે ચ યુષ્માન્ નિન્દન્તિ, તાડયન્તિ ચ, તેષાં કૃતે પ્રાર્થયધ્વં|

Ver Capítulo Copiar




मत्ती 5:44
21 Referencias Cruzadas  

tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyE yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjnjAm AdizAmi|


kintu paulaH prOccaistamAhUya kathitavAn pazya vayaM sarvvE'trAsmahE, tvaM nijaprANahiMsAM mAkArSIH|


tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|


yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|


aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|


ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|


aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos