Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

39 किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 কিন্ত্ৱহং যুষ্মান্ ৱদামি যূযং হিংসকং নৰং মা ৱ্যাঘাতযত| কিন্তু কেনচিৎ তৱ দক্ষিণকপোলে চপেটাঘাতে কৃতে তং প্ৰতি ৱামং কপোলঞ্চ ৱ্যাঘোটয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 কিন্ত্ৱহং যুষ্মান্ ৱদামি যূযং হিংসকং নরং মা ৱ্যাঘাতযত| কিন্তু কেনচিৎ তৱ দক্ষিণকপোলে চপেটাঘাতে কৃতে তং প্রতি ৱামং কপোলঞ্চ ৱ্যাঘোটয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ ယူယံ ဟိံသကံ နရံ မာ ဝျာဃာတယတ၊ ကိန္တု ကေနစိတ် တဝ ဒက္ၐိဏကပေါလေ စပေဋာဃာတေ ကၖတေ တံ ပြတိ ဝါမံ ကပေါလဉ္စ ဝျာဃောဋယ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 કિન્ત્વહં યુષ્માન્ વદામિ યૂયં હિંસકં નરં મા વ્યાઘાતયત| કિન્તુ કેનચિત્ તવ દક્ષિણકપોલે ચપેટાઘાતે કૃતે તં પ્રતિ વામં કપોલઞ્ચ વ્યાઘોટય|

Ver Capítulo Copiar




मत्ती 5:39
24 Referencias Cruzadas  

aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|


vastrENa tasya dRzau baddhvA kapOlE capETAghAtaM kRtvA papracchuH, kastE kapOlE capETAghAtaM kRtavAna? gaNayitvA tad vada|


tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|


tatO yIzuH pratigaditavAn yadyayathArtham acakathaM tarhi tasyAyathArthasya pramANaM dEhi, kintu yadi yathArthaM tarhi kutO hEtO rmAm atAPayaH?


yUyaM kutO'nyAyasahanaM kSatisahanaM vA zrEyO na manyadhvE?


aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|


yUyaM pApEna saha yudhyantO'dyApi zONitavyayaparyyantaM pratirOdhaM nAkuruta|


aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|


aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos