Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAnE nOttamE jAtE yUyam IzvarIyarAjyaM pravESTuM na zakSyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং যুষ্মান্ অহং ৱদামি, অধ্যাপকফিৰূশিমানৱানাং ধৰ্ম্মানুষ্ঠানাৎ যুষ্মাকং ধৰ্ম্মানুষ্ঠানে নোত্তমে জাতে যূযম্ ঈশ্ৱৰীযৰাজ্যং প্ৰৱেষ্টুং ন শক্ষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং যুষ্মান্ অহং ৱদামি, অধ্যাপকফিরূশিমানৱানাং ধর্ম্মানুষ্ঠানাৎ যুষ্মাকং ধর্ম্মানুষ্ঠানে নোত্তমে জাতে যূযম্ ঈশ্ৱরীযরাজ্যং প্রৱেষ্টুং ন শক্ষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ယုၐ္မာန် အဟံ ဝဒါမိ, အဓျာပကဖိရူၑိမာနဝါနာံ ဓရ္မ္မာနုၐ္ဌာနာတ် ယုၐ္မာကံ ဓရ္မ္မာနုၐ္ဌာနေ နောတ္တမေ ဇာတေ ယူယမ် ဤၑွရီယရာဇျံ ပြဝေၐ္ဋုံ န ၑက္ၐျထ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અપરં યુષ્માન્ અહં વદામિ, અધ્યાપકફિરૂશિમાનવાનાં ધર્મ્માનુષ્ઠાનાત્ યુષ્માકં ધર્મ્માનુષ્ઠાને નોત્તમે જાતે યૂયમ્ ઈશ્વરીયરાજ્યં પ્રવેષ્ટું ન શક્ષ્યથ|

Ver Capítulo Copiar




मत्ती 5:20
24 Referencias Cruzadas  

tadAnIM pUpakiNvaM prati sAvadhAnAstiSThatEti nOktvA phirUzinAM sidUkinAnjca upadEzaM prati sAvadhAnAstiSThatEti kathitavAn, iti tairabOdhi|


yaH kazcid EtAdRzaM kSudrabAlakamEkaM mama nAmni gRhlAti, sa mAmEva gRhlAti|


aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|


yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|


yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM na zaknOti|


IzvararAjyE dhaninAM pravEzAt sUcirandhrENa mahAggasya gamanAgamanaM sukaraM|


vata kapaTinO'dhyApakAH phirUzinazca lOkAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha|


tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|


ahaM yuSmAn yathArthaM vadAmi, yO janaH zizOH sadRzO bhUtvA IzvararAjyaM na gRhlAti sa kEnApi prakArENa tat pravESTuM na zaknOti|


daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati|


kEnacit khrISTa AzritE nUtanA sRSTi rbhavati purAtanAni lupyantE pazya nikhilAni navInAni bhavanti|


yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos