Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 5:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tasmAt yO jana EtAsAm AjnjAnAm atikSudrAm EkAjnjAmapI laMghatE manujAMnjca tathaiva zikSayati, sa svargIyarAjyE sarvvEbhyaH kSudratvEna vikhyAsyatE, kintu yO janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjyE pradhAnatvEna vikhyAsyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তস্মাৎ যো জন এতাসাম্ আজ্ঞানাম্ অতিক্ষুদ্ৰাম্ একাজ্ঞামপী লংঘতে মনুজাংঞ্চ তথৈৱ শিক্ষযতি, স স্ৱৰ্গীযৰাজ্যে সৰ্ৱ্ৱেভ্যঃ ক্ষুদ্ৰৎৱেন ৱিখ্যাস্যতে, কিন্তু যো জনস্তাং পালযতি, তথৈৱ শিক্ষযতি চ, স স্ৱৰ্গীযৰাজ্যে প্ৰধানৎৱেন ৱিখ্যাস্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তস্মাৎ যো জন এতাসাম্ আজ্ঞানাম্ অতিক্ষুদ্রাম্ একাজ্ঞামপী লংঘতে মনুজাংঞ্চ তথৈৱ শিক্ষযতি, স স্ৱর্গীযরাজ্যে সর্ৱ্ৱেভ্যঃ ক্ষুদ্রৎৱেন ৱিখ্যাস্যতে, কিন্তু যো জনস্তাং পালযতি, তথৈৱ শিক্ষযতি চ, স স্ৱর্গীযরাজ্যে প্রধানৎৱেন ৱিখ্যাস্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တသ္မာတ် ယော ဇန ဧတာသာမ် အာဇ္ဉာနာမ် အတိက္ၐုဒြာမ် ဧကာဇ္ဉာမပီ လံဃတေ မနုဇာံဉ္စ တထဲဝ ၑိက္ၐယတိ, သ သွရ္ဂီယရာဇျေ သရွွေဘျး က္ၐုဒြတွေန ဝိချာသျတေ, ကိန္တု ယော ဇနသ္တာံ ပါလယတိ, တထဲဝ ၑိက္ၐယတိ စ, သ သွရ္ဂီယရာဇျေ ပြဓာနတွေန ဝိချာသျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તસ્માત્ યો જન એતાસામ્ આજ્ઞાનામ્ અતિક્ષુદ્રામ્ એકાજ્ઞામપી લંઘતે મનુજાંઞ્ચ તથૈવ શિક્ષયતિ, સ સ્વર્ગીયરાજ્યે સર્વ્વેભ્યઃ ક્ષુદ્રત્વેન વિખ્યાસ્યતે, કિન્તુ યો જનસ્તાં પાલયતિ, તથૈવ શિક્ષયતિ ચ, સ સ્વર્ગીયરાજ્યે પ્રધાનત્વેન વિખ્યાસ્યતે|

Ver Capítulo Copiar




मत्ती 5:19
38 Referencias Cruzadas  

aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryOhanaH zrESThaH kOpi nArItO nAjAyata; tathApi svargarAjyamadhyE sarvvEbhyO yaH kSudraH sa yOhanaH zrESThaH|


tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|


kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH


kintu hanta phirUzigaNA yUyaM nyAyam IzvarE prEma ca parityajya pOdinAyA arudAdInAM sarvvESAM zAkAnAnjca dazamAMzAn dattha kintu prathamaM pAlayitvA zESasyAlagghanaM yuSmAkam ucitamAsIt|


yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|


hE thiyaphila, yIzuH svamanOnItAn prEritAn pavitrENAtmanA samAdizya yasmin dinE svargamArOhat yAM yAM kriyAmakarOt yadyad upAdizacca tAni sarvvANi pUrvvaM mayA likhitAni|


maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutO nOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyantO lOkA vadanti|


prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|


kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|


hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|


vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|


tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|


yaH kazcit pApam Acarati sa vyavasthAlagghanaM karOti yataH pApamEva vyavasthAlagghanaM|


tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos