Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 4:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaM nijaprabhuM paramEzvaraM mA parIkSasva|"

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদানীং যীশুস্তস্মৈ কথিতৱান্ এতদপি লিখিতমাস্তে, "ৎৱং নিজপ্ৰভুং পৰমেশ্ৱৰং মা পৰীক্ষস্ৱ| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদানীং যীশুস্তস্মৈ কথিতৱান্ এতদপি লিখিতমাস্তে, "ৎৱং নিজপ্রভুং পরমেশ্ৱরং মা পরীক্ষস্ৱ| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒါနီံ ယီၑုသ္တသ္မဲ ကထိတဝါန် ဧတဒပိ လိခိတမာသ္တေ, "တွံ နိဇပြဘုံ ပရမေၑွရံ မာ ပရီက္ၐသွ၊ "

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તદાનીં યીશુસ્તસ્મૈ કથિતવાન્ એતદપિ લિખિતમાસ્તે, "ત્વં નિજપ્રભું પરમેશ્વરં મા પરીક્ષસ્વ| "

Ver Capítulo Copiar




मत्ती 4:7
21 Referencias Cruzadas  

taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?


tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?


tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


tataH sa pratyabravIt, itthaM likhitamAstE, "manujaH kEvalapUpEna na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti tairEva jIviSyati|"


tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuM parEzaM mA parIkSasva|


ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?


tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaM parIkSitum EkamantraNAvabhavatAM? pazya yE tava patiM zmazAnE sthApitavantastE dvArasya samIpE samupatiSThanti tvAmapi bahirnESyanti|


tESAM kEcid yadvat khrISTaM parIkSitavantastasmAd bhujaggai rnaSTAzca tadvad asmAbhiH khrISTO na parIkSitavyaH|


yuSmAkaM pitarastatra matparIkSAm akurvvata| kurvvadbhi rmE'nusandhAnaM tairadRzyanta matkriyAH| catvAriMzatsamA yAvat kruddhvAhantu tadanvayE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos