Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 27:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 sO'nyajanAnAvat, kintu svamavituM na zaknOti| yadIsrAyElO rAjA bhavEt, tarhIdAnImEva kruzAdavarOhatu, tEna taM vayaM pratyESyAmaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্ৰাযেলো ৰাজা ভৱেৎ, তৰ্হীদানীমেৱ ক্ৰুশাদৱৰোহতু, তেন তং ৱযং প্ৰত্যেষ্যামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্রাযেলো রাজা ভৱেৎ, তর্হীদানীমেৱ ক্রুশাদৱরোহতু, তেন তং ৱযং প্রত্যেষ্যামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 သော'နျဇနာနာဝတ်, ကိန္တု သွမဝိတုံ န ၑက္နောတိ၊ ယဒီသြာယေလော ရာဇာ ဘဝေတ်, တရှီဒါနီမေဝ ကြုၑာဒဝရောဟတု, တေန တံ ဝယံ ပြတျေၐျာမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 સોઽન્યજનાનાવત્, કિન્તુ સ્વમવિતું ન શક્નોતિ| યદીસ્રાયેલો રાજા ભવેત્, તર્હીદાનીમેવ ક્રુશાદવરોહતુ, તેન તં વયં પ્રત્યેષ્યામઃ|

Ver Capítulo Copiar




मत्ती 27:42
14 Referencias Cruzadas  

yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|


aparam ESa yihUdIyAnAM rAjA yIzurityapavAdalipipatraM tacchirasa UrdvvE yOjayAmAsuH|


hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|


pradhAnayAjakAdhyApakaprAcInAzca tathA tiraskRtya jagaduH,


kinjca pradhAnayAjakA adhyApakAzca tadvat tiraskRtya parasparaM cacakSirE ESa parAnAvat kintu svamavituM na zaknOti|


yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|


yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|


tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|


cEttvaM yihUdIyAnAM rAjAsi tarhi svaM rakSa|


nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|


kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|


mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|


tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|


kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos