Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:58 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

58 किन्तु शेषे किं भविष्यतीति वेत्तुं पितरो दूरे तत्पश्चाद् व्रजित्वा महायाजकस्याट्टालिकां प्रविश्य दासैः सहित उपाविशत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 কিন্তু শেষে কিং ভৱিষ্যতীতি ৱেত্তুং পিতৰো দূৰে তৎপশ্চাদ্ ৱ্ৰজিৎৱা মহাযাজকস্যাট্টালিকাং প্ৰৱিশ্য দাসৈঃ সহিত উপাৱিশৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 কিন্তু শেষে কিং ভৱিষ্যতীতি ৱেত্তুং পিতরো দূরে তৎপশ্চাদ্ ৱ্রজিৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য দাসৈঃ সহিত উপাৱিশৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 ကိန္တု ၑေၐေ ကိံ ဘဝိၐျတီတိ ဝေတ္တုံ ပိတရော ဒူရေ တတ္ပၑ္စာဒ် ဝြဇိတွာ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြဝိၑျ ဒါသဲး သဟိတ ဥပါဝိၑတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

58 કિન્તુ શેષે કિં ભવિષ્યતીતિ વેત્તું પિતરો દૂરે તત્પશ્ચાદ્ વ્રજિત્વા મહાયાજકસ્યાટ્ટાલિકાં પ્રવિશ્ય દાસૈઃ સહિત ઉપાવિશત્|

Ver Capítulo Copiar




मत्ती 26:58
10 Referencias Cruzadas  

tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA


anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH|


atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA


zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|


tadA pradhAnayAjakAH padAtayazca taM dRSTvA, EnaM kruzE vidha, EnaM kruzE vidha, ityuktvA ravituM Arabhanta| tataH pIlAtaH kathitavAn yUyaM svayam EnaM nItvA kruzE vidhata, aham Etasya kamapyaparAdhaM na prAptavAn|


tataH paraM lOkAstasmin itthaM vivadantE phirUzinaH pradhAnayAjakAnjcEti zrutavantastaM dhRtvA nEtuM padAtigaNaM prESayAmAsuH|


anantaraM pAdAtigaNE pradhAnayAjakAnAM phirUzinAnjca samIpamAgatavati tE tAn apRcchan kutO hEtOstaM nAnayata?


tatastE gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH,


tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos