Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 26:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 anantaraM tESAmazanakAlE yIzuH pUpamAdAyEzvarIyaguNAnanUdya bhaMktvA ziSyEbhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 अनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा खादत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অনন্তৰং তেষামশনকালে যীশুঃ পূপমাদাযেশ্ৱৰীযগুণাননূদ্য ভংক্ত্ৱা শিষ্যেভ্যঃ প্ৰদায জগাদ, মদ্ৱপুঃস্ৱৰূপমিমং গৃহীৎৱা খাদত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অনন্তরং তেষামশনকালে যীশুঃ পূপমাদাযেশ্ৱরীযগুণাননূদ্য ভংক্ত্ৱা শিষ্যেভ্যঃ প্রদায জগাদ, মদ্ৱপুঃস্ৱরূপমিমং গৃহীৎৱা খাদত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အနန္တရံ တေၐာမၑနကာလေ ယီၑုး ပူပမာဒါယေၑွရီယဂုဏာနနူဒျ ဘံက္တွာ ၑိၐျေဘျး ပြဒါယ ဇဂါဒ, မဒွပုးသွရူပမိမံ ဂၖဟီတွာ ခါဒတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 અનન્તરં તેષામશનકાલે યીશુઃ પૂપમાદાયેશ્વરીયગુણાનનૂદ્ય ભંક્ત્વા શિષ્યેભ્યઃ પ્રદાય જગાદ, મદ્વપુઃસ્વરૂપમિમં ગૃહીત્વા ખાદત|

Ver Capítulo Copiar




मत्ती 26:26
16 Referencias Cruzadas  

anantaraM sa manujAn yavasOparyyupavESTum AjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlan svargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dattavAn, ziSyAzca lOkEbhyO daduH|


pazcAt sa kaMsaM gRhlan IzvarIyaguNAnanUdya tEbhyaH pradAya kathitavAn, sarvvai ryuSmAbhiranEna pAtavyaM,


atha sa tAn panjcapUpAn matsyadvayanjca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lOkEbhyaH parivESayituM ziSyEbhyO dattavAn dvA matsyau ca vibhajya sarvvEbhyO dattavAn|


tadA sa pAnapAtramAdAya Izvarasya guNAn kIrttayitvA tEbhyO datvAvadat, idaM gRhlIta yUyaM vibhajya pivata|


pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|


sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhE gRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantO lOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEna bhOjanaM pAnanjcakurvvan|


saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat|


yatastE'nucarata AtmikAd acalAt labdhaM tOyaM papuH sO'calaH khrISTaEva|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos