Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 24:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat tE yathA na vidAmAsuH, tathA manujasutAgamanEpi bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

39 अपरम् आप्लावितोयमागत्य यावत् सकलमनुजान् प्लावयित्वा नानयत्, तावत् ते यथा न विदामासुः, तथा मनुजसुतागमनेपि भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অপৰম্ আপ্লাৱিতোযমাগত্য যাৱৎ সকলমনুজান্ প্লাৱযিৎৱা নানযৎ, তাৱৎ তে যথা ন ৱিদামাসুঃ, তথা মনুজসুতাগমনেপি ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অপরম্ আপ্লাৱিতোযমাগত্য যাৱৎ সকলমনুজান্ প্লাৱযিৎৱা নানযৎ, তাৱৎ তে যথা ন ৱিদামাসুঃ, তথা মনুজসুতাগমনেপি ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အပရမ် အာပ္လာဝိတောယမာဂတျ ယာဝတ် သကလမနုဇာန် ပ္လာဝယိတွာ နာနယတ်, တာဝတ် တေ ယထာ န ဝိဒါမာသုး, တထာ မနုဇသုတာဂမနေပိ ဘဝိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 અપરમ્ આપ્લાવિતોયમાગત્ય યાવત્ સકલમનુજાન્ પ્લાવયિત્વા નાનયત્, તાવત્ તે યથા ન વિદામાસુઃ, તથા મનુજસુતાગમનેપિ ભવિષ્યતિ|

Ver Capítulo Copiar




मत्ती 24:39
18 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|


tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|


aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati|


tadA kSEtrasthitayOrdvayOrEkO dhAriSyatE, aparastyAjiSyatE|


bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhyE pASANaikOpi pASANOpari na sthAsyati ca, kAla IdRza upasthAsyati|


yaH kukarmma karOti tasyAcArasya dRSTatvAt sa jyOtirRRtIyitvA tannikaTaM nAyAti;


yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstE sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE|


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


pUrvvam Izvarasya vAkyEnAkAzamaNPalaM jalAd utpannA jalE santiSThamAnA ca pRthivyavidyataitad anicchukatAtastE na jAnAnti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos