Biblia Todo Logo
La Biblia Online
- Anuncios -




मत्ती 23:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tE durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhEpari samarpayanti, kintu svayamaggulyaikayApi na cAlayanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তে দুৰ্ৱ্ৱহান্ গুৰুতৰান্ ভাৰান্ বদ্ৱ্ৱা মনুষ্যাণাং স্কন্ধেপৰি সমৰ্পযন্তি, কিন্তু স্ৱযমঙ্গুল্যৈকযাপি ন চালযন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তে দুর্ৱ্ৱহান্ গুরুতরান্ ভারান্ বদ্ৱ্ৱা মনুষ্যাণাং স্কন্ধেপরি সমর্পযন্তি, কিন্তু স্ৱযমঙ্গুল্যৈকযাপি ন চালযন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေ ဒုရွွဟာန် ဂုရုတရာန် ဘာရာန် ဗဒွွာ မနုၐျာဏာံ သ္ကန္ဓေပရိ သမရ္ပယန္တိ, ကိန္တု သွယမင်္ဂုလျဲကယာပိ န စာလယန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તે દુર્વ્વહાન્ ગુરુતરાન્ ભારાન્ બદ્વ્વા મનુષ્યાણાં સ્કન્ધેપરિ સમર્પયન્તિ, કિન્તુ સ્વયમઙ્ગુલ્યૈકયાપિ ન ચાલયન્તિ|

Ver Capítulo Copiar




मत्ती 23:4
10 Referencias Cruzadas  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|


atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaM pAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma na kurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti|


tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAm upari duHsahyAn bhArAn nyasyatha kintu svayam EkAgguुlyApi tAn bhArAn na spRzatha|


ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?


dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|


tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|


yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|


aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthA ucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nArOpayiSyAmi;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos