Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 23:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে অন্ধাঃ ফিৰূশিলোকা আদৌ পানপাত্ৰাণাং ভোজনপাত্ৰাণাঞ্চাভ্যন্তৰং পৰিষ্কুৰুত, তেন তেষাং বহিৰপি পৰিষ্কাৰিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে অন্ধাঃ ফিরূশিলোকা আদৌ পানপাত্রাণাং ভোজনপাত্রাণাঞ্চাভ্যন্তরং পরিষ্কুরুত, তেন তেষাং বহিরপি পরিষ্কারিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ အန္ဓား ဖိရူၑိလောကာ အာဒေါ် ပါနပါတြာဏာံ ဘောဇနပါတြာဏာဉ္စာဘျန္တရံ ပရိၐ္ကုရုတ, တေန တေၐာံ ဗဟိရပိ ပရိၐ္ကာရိၐျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 હે અન્ધાઃ ફિરૂશિલોકા આદૌ પાનપાત્રાણાં ભોજનપાત્રાણાઞ્ચાભ્યન્તરં પરિષ્કુરુત, તેન તેષાં બહિરપિ પરિષ્કારિષ્યતે|

Ver Capítulo Copiar




मत्ती 23:26
12 Referencias Cruzadas  

pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|


sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|


ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAnjca jalE majjanam ityAdayOnyEpi bahavastESAmAcArAH santi|


tadA prabhustaM prOvAca yUyaM phirUzilOkAH pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha kintu yuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati|


tadvat sAdhulOkO'ntaHkaraNarUpAt subhANPAgArAd uttamAni dravyANi bahiH karOti, duSTO lOkazcAntaHkaraNarUpAt kubhANPAgArAt kutsitAni dravyANi nirgamayati yatO'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|


ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM|


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos